सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनदेशे वायुमालस्य अन्तर्राष्ट्रीयहोटेलदिग्गजानां च लाभदुविधा

चीनदेशे वायुमालस्य अन्तर्राष्ट्रीयहोटेलदिग्गजानां च लाभदुविधा


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानपरिवहनमालस्य होटेल-उद्योगस्य च अप्रत्यक्षसम्बन्धः

वायुमालपरिवहनं वैश्विकव्यापारस्य महत्त्वपूर्णं समर्थनम् अस्ति, यत् वस्तुसञ्चारस्य गतिं व्याप्तिञ्च प्रभावितं करोति । यदा मालवाहनव्यापारः प्रफुल्लितः भवति तदा प्रायः तस्य अर्थः भवति यत् आर्थिकक्रियाकलापाः सक्रियाः सन्ति तथा च निगमव्यापारयात्रायाः आवश्यकताः वर्धन्ते, अतः होटेल-उद्योगस्य समृद्धिः चालयति तद्विपरीतम् मालवाहनव्यापारे मन्दता अर्थव्यवस्थायां मन्दतां प्रतिबिम्बयितुं शक्नोति, यत् क्रमेण होटेल-उद्योगस्य अतिथि-आधारं राजस्वं च प्रभावितं कर्तुं शक्नोति

चीनीयविपण्ये अन्तर्राष्ट्रीयहोटेलदिग्गजानां प्रदर्शनम्

अन्तर्राष्ट्रीयप्रसिद्धब्राण्ड्रूपेण इन्टरकण्टिनेण्टल् होटेल्स्, मैरियट् होटेल्स् च वर्षस्य प्रथमार्धे चीनीयविपण्ये दुर्बलं प्रदर्शनं कृतवन्तः । अस्मिन् न केवलं स्थूल-आर्थिक-वातावरणस्य प्रभावः, यथा वैश्विक-आर्थिक-वृद्धेः मन्दता, व्यापार-घर्षणम् इत्यादयः, अपितु स्वस्य विपण्य-रणनीत्याः, परिचालन-प्रबन्धनस्य च समस्याः अपि सन्ति चीनीयविपण्ये तीव्रप्रतिस्पर्धा, स्थानीयहोटेलब्राण्ड्-उत्थानम्, उपभोक्तृमागधायां परिवर्तनं च एतेषां अन्तर्राष्ट्रीयदिग्गजानां कृते आव्हानानि अभवन्

विमानपरिवहनमालवाहनस्य स्थूल आर्थिकप्रभावः

स्थूलदृष्ट्या विमानयानमालस्य स्थितिः देशस्य अथवा प्रदेशस्य आर्थिकजीवनशक्तिं प्रतिबिम्बयितुं शक्नोति । मालवाहनस्य मात्रायाः वृद्धिः सामान्यतया व्यापारस्य विस्तारस्य उद्योगानां विकासस्य च सूचयति, यत् पर्यटनं, होटलानि, अन्ये सेवाउद्योगाः च समाविष्टानां सम्बन्धित-औद्योगिकशृङ्खलानां समृद्धिं चालयिष्यति परन्तु यदा मालवाहनव्यापारः कष्टानां सम्मुखीभवति, यथा मार्गस्य न्यूनीकरणं, परिवहनव्ययस्य वर्धनं च तदा तस्य सम्पूर्णे आर्थिकशृङ्खलायां श्रृङ्खलाप्रतिक्रिया भविष्यति, होटेल-उद्योगः एकः एव जीवितुं न शक्नोति

होटेल-उद्योगस्य कृते आव्हानानां सामना कर्तुं रणनीतयः

दुर्बलप्रदर्शनस्य सम्मुखे अन्तर्राष्ट्रीयहोटेलदिग्गजानां रणनीतयः समायोजयितुं आवश्यकता वर्तते। एकतः चीनीयविपण्ये अनुसन्धानं सुदृढं कर्तुं, उपभोक्तृणां आवश्यकतानां प्राधान्यानां च गहनबोधं प्राप्तुं, अधिकलक्षितानि उत्पादनानि सेवाश्च प्रारम्भं कर्तुं आवश्यकम् अस्ति अपरपक्षे परिचालनदक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणं, स्थानीयसाझेदारैः सह सहकार्यं सुदृढं कर्तुं, विपण्यमार्गस्य विस्तारः च आवश्यकः तदतिरिक्तं ग्राहकानाम् अनुभवं सुधारयितुम्, ब्राण्ड्-विपणनं सुदृढं कर्तुं च डिजिटल-प्रौद्योगिक्याः उपयोगः अपि महत्त्वपूर्णाः उपायाः सन्ति ।

विमानयानस्य, मालवाहनस्य, आतिथ्यस्य च भविष्यम्

भविष्यं दृष्ट्वा विमानयानस्य, मालवाहनस्य, होटेल-उद्योगस्य च विकासः अनिश्चितताभिः परिपूर्णः अस्ति । वैश्विक अर्थव्यवस्थायाः क्रमिकपुनरुत्थानेन, निरन्तरप्रौद्योगिकीनवीनीकरणेन च एतयोः क्षेत्रयोः नूतनावकाशानां आरम्भः भविष्यति इति अपेक्षा अस्ति परन्तु तत्सहकालं जलवायुपरिवर्तनम्, नीतिसमायोजनम् इत्यादयः अनेकेषां अनिश्चितकारकाणां सम्मुखीभवति अपि । अतः उद्यमानाम् तीक्ष्णं विपण्यदृष्टिः निर्वाहयितुं, लचीलतया प्रतिक्रियां दातुं च आवश्यकं यत् ते तीव्रप्रतिस्पर्धायां अजेयरूपेण तिष्ठन्ति। संक्षेपेण यद्यपि अन्तर्राष्ट्रीयहोटेलदिग्गजानां लाभप्रदतायाः सह वायुमालवाहनस्य प्रत्यक्षसम्बन्धः अल्पः इति भासते तथापि स्थूल-आर्थिकस्तरस्य औद्योगिकशृङ्खलायाः च संचरणस्य अन्तर्गतं द्वयोः मध्ये सूक्ष्मः दूरगामी च सम्बन्धः अस्ति होटेल-उद्योगस्य विमानपरिवहन-मालवाहन-इत्यादिषु सम्बन्धितक्षेत्रेषु विकासेषु ध्यानं दातुं आवश्यकता वर्तते, येन मार्केट्-प्रवृत्तिः अधिकतया गृह्णीयात्, प्रभावी-विकास-रणनीतयः च निर्मातुं शक्यते |.