सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनस्य राष्ट्रियकलासंग्रहालये आधुनिकपरिवहनउद्योगे च आधुनिकसमकालीनतैलचित्रस्य अद्भुतः मिश्रणः

चीनस्य राष्ट्रियकलासंग्रहालये आधुनिकपरिवहनउद्योगे च आधुनिकसमकालीनतैलचित्रस्य अद्भुतः मिश्रणः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकपरिवहन-उद्योगस्य तीव्र-विकासेन सांस्कृतिक-आदान-प्रदानस्य, कलाकृतीनां प्रसारस्य च अनुकूलाः परिस्थितयः निर्मिताः । जिन् शाङ्गी, हे डुओलिंग, वू गुआन्झोङ्ग, चेन् जुण्डे, डोङ्ग ज़ीवेन् इत्यादीनां स्वामीनां तैलचित्रं उदाहरणरूपेण गृह्यताम्, तेषां प्रदर्शनं विभिन्नेषु प्रदेशेषु कर्तुं शक्यते, अधिकैः जनानां कृते च प्रशंसितुं शक्यते, यत् कुशलपरिवहनव्यवस्थायाः अविभाज्यम् अस्ति

आधुनिकपरिवहन-उद्योगस्य महत्त्वपूर्णः भागः इति नाम्ना विमानयानस्य गतिः, सुरक्षा च तैलचित्रस्य परिवहनस्य दृढं गारण्टीं ददाति । एकस्मात् नगरात् अन्यतमं नगरं प्रति परिवहनं कृतं बहुमूल्यं तैलचित्रं कतिपयेषु घण्टेषु एव आगन्तुं शक्नोति, येन सांस्कृतिकसञ्चारस्य समयः, स्थानान्तरं च बहु लघु भवति

परिवहनकाले तैलचित्रस्य रक्षणं महत्त्वपूर्णम् अस्ति । व्यावसायिकपैकेजिंग्, भण्डारणप्रौद्योगिकी च सुनिश्चितं करोति यत् परिवहनकाले तैलचित्रस्य क्षतिः न भवति । तत्सह परिवहनकम्पन्योः कठोरप्रबन्धनं मानकीकृतसञ्चालनं च तैलचित्रस्य सुरक्षां सुनिश्चितं करोति ।

न केवलं आधुनिकयान-उद्योगस्य विकासेन तैलचित्र-विपण्यस्य समृद्धिः अपि प्रवर्धिता अस्ति । अधिकाः संग्राहकाः निवेशकाः च स्वप्रियकृतयः सहजतया प्राप्तुं शक्नुवन्ति, अतः तैलचित्रस्य मूल्यं वर्धयति, विपण्यं च सक्रियं भवति ।

चीनस्य राष्ट्रियकलासङ्ग्रहालयस्य कृते आधुनिकयानस्य उन्नतिः अपि तस्य संग्रहाणां समृद्धीकरणे, अद्यतनीकरणे च सुविधां प्राप्तवती अस्ति । प्रेक्षकाणां सौन्दर्य-अनुभवं समृद्धीकर्तुं देशे विदेशे च उत्तम-तैल-चित्र-चित्रेषु अधिक-समय-प्रवर्तनं कर्तुं शक्नोति ।

परन्तु आधुनिकयान-उद्योगस्य विकासः सुचारु-नौकायानं न करोति, तस्य च केषाञ्चन आव्हानानां समस्यानां च सामना भवति । यथा, उच्चयानव्ययः केषाञ्चन लघुदर्पणशालाभिः कलासंस्थाभिः वा संग्रहस्य आदानप्रदानं सीमितं कर्तुं शक्नोति । तत्सह परिवहनकाले पर्यावरणपरिवर्तनानि यथा तापमानम्, आर्द्रता इत्यादयः अपि तैलचित्रस्य संरक्षणस्य विषये अधिकानि आवश्यकतानि स्थापयन्ति

अनेकानाम् आव्हानानां अभावेऽपि चीनस्य राष्ट्रियकलासंग्रहालयेन संगृहीतानाम् आधुनिकानाम् समकालीनानाञ्च तैलचित्रानाम् विकासे आधुनिकपरिवहन-उद्योगेन नूतना जीवनशक्तिः प्रविष्टा इति अनिर्वचनीयम् एतत् कला भौगोलिकसीमानां अतिक्रमणं, अधिकजनजीवने प्रवेशं, जनानां आध्यात्मिकजगतोः पोषणं च कर्तुं शक्नोति ।

संक्षेपेण, आधुनिकपरिवहन-उद्योगस्य, चीनस्य राष्ट्रिय-कला-सङ्ग्रहालयेन संगृहीतानाम् आधुनिक-समकालीन-तैल-चित्रणां च संयोजनं तत्कालस्य विकासस्य अपरिहार्यं परिणामः अस्ति, सांस्कृतिक-समृद्धि-प्रवर्धने च महत्त्वपूर्णं बलम् अस्ति