सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ई-वाणिज्यस्य द्रुतवितरणस्य ट्रम्पस्य मौद्रिकनीतिटिप्पणीनां च टकरावः

ई-वाणिज्यस्य द्रुतवितरणस्य ट्रम्पस्य मौद्रिकनीतिटिप्पणीनां च मध्ये टकरावः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासः स्थूल-आर्थिक-नीतिभिः गभीररूपेण प्रभावितः अस्ति । मौद्रिकनीतेः समायोजनं प्रत्यक्षतया विपण्यनिधिनां तरलतायाः, व्ययस्य च सह सम्बद्धम् अस्ति । यदा व्याजदराणि न्यूनानि भवन्ति तदा निगमवित्तपोषणव्ययः न्यूनीकरोति, यत् ई-वाणिज्यकम्पनीनां स्वपरिमाणस्य विस्तारं कर्तुं तथा रसद-वितरणक्षमतासु सुधारं कर्तुं साहाय्यं करोति, तस्मात् ई-वाणिज्य-एक्सप्रेस्-वितरण-व्यापारस्य वृद्धिं प्रवर्धयति तद्विपरीतम् उच्चव्याजदरवातावरणं उद्यमानाम् वित्तपोषणकठिनतां जनयितुं शक्नोति, विस्तारयोजनानि संपीडयितुं शक्नोति, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासे च निश्चितः निरोधात्मकः प्रभावः भवितुम् अर्हति

ट्रम्पः दावान् अकरोत् यत् केन्द्रीयबैङ्कस्य व्याजदरेषु मौद्रिकनीतिषु च अमेरिकीराष्ट्रपतिस्य वचनं भवितुमर्हति, एतत् दृष्टिकोणं आर्थिकहस्तक्षेपस्य तस्य वकालतम् प्रतिबिम्बयति। यदि एषः प्रस्तावः कार्यान्वितः भवति तर्हि ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः सहितं सम्पूर्णे आर्थिकव्यवस्थायां महत्त्वपूर्णः प्रभावः भवितुम् अर्हति ।

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य परिचालनदृष्ट्या मौद्रिकनीतिः कच्चामालस्य मूल्यं, श्रमव्ययम् इत्यादीन् पक्षान् प्रभावितं करोति । यथा, शिथिलमौद्रिकनीतेः कच्चामालस्य मूल्यं अधिकं भवितुम् अर्हति, द्रुतपैकेजिंगसामग्रीणां मूल्यं च वर्धयितुं शक्नोति । तस्मिन् एव काले श्रमविपण्यं अपि प्रभावितं भविष्यति, महङ्गानां कारणेन वेतनस्तरः अपि वर्धयितुं शक्नोति, येन उद्यमानाम् श्रमव्ययः वर्धते

स्थूल-आर्थिक-नीतिषु परिवर्तनस्य कारणेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य प्रतिस्पर्धात्मकं परिदृश्यं अपि परिवर्तयिष्यति । अनुकूले मौद्रिकनीतिवातावरणे नूतनाः कम्पनयः अधिकसुलभतया विपण्यां प्रवेशं कर्तुं शक्नुवन्ति, येन प्रतिस्पर्धा तीव्रता भवति । कठोरीकरणनीतेः अन्तर्गतं केचन दुर्बलाः कम्पनयः अस्तित्वस्य आव्हानानां सामनां कर्तुं शक्नुवन्ति, उद्योगस्य समेकनं च त्वरितम् अस्ति ।

तदतिरिक्तं ट्रम्पः तस्य सफलता, अंतर्ज्ञानं च फेड्-अधिकारिणां अपेक्षया श्रेष्ठम् इति बोधितवान्, येन मार्केट्-विश्वासः, अपेक्षाः च प्रभाविताः भवितुम् अर्हन्ति । अस्थिरबाजारस्य अपेक्षाणां कारणेन उपभोक्तृणां व्यवसायानां च उपभोगे निवेशे च सावधानता भवितुं शक्नोति, येन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य व्यापार-मात्रायां परोक्षरूपेण प्रभावः भवति

संक्षेपेण यद्यपि ट्रम्पस्य मौद्रिकनीतिटिप्पण्याः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगात् दूरं प्रतीयन्ते तथापि स्थूल-आर्थिक-सञ्चार-तन्त्रेण द्वयोः मध्ये गहनः जटिलः च सम्बन्धः अस्ति ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभ्यः स्थूल-आर्थिक-नीतिषु परिवर्तनेषु निकटतया ध्यानं दातुं आवश्यकं भवति तथा च सम्भाव्य-चुनौत्य-अवकाशानां प्रतिक्रियायै रणनीतयः लचीलेन समायोजितुं आवश्यकाः सन्ति