सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ई-वाणिज्यस्य सैन्यगतिशीलतायाः च गुप्तं परस्परं संयोजनम्

ई-वाणिज्यस्य सैन्यगतिशीलतायाः च गुप्तं परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सैन्यक्षेत्रे विकासः प्रायः उन्नतप्रौद्योगिक्याः, दृढसंसाधनविनियोगक्षमतायाः च उपरि निर्भरं भवति । अमेरिकीसैन्यस्य एफ-२२ युद्धविमानं उदाहरणरूपेण गृहीत्वा तस्य उन्नतविमानप्रौद्योगिकी, सटीकनियोजनरणनीतिः च सैन्यकार्यक्रमेषु कार्यक्षमतां परिशुद्धतां च प्रतिबिम्बयति इयं कुशलं संसाधनसमायोजनं परिनियोजनक्षमता च ई-वाणिज्य-उद्योगे आपूर्तिशृङ्खलाप्रबन्धनस्य सदृशी किञ्चित्पर्यन्तं भवति । उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये ई-वाणिज्यकम्पनीभिः उपभोक्तृभ्यः शीघ्रं सटीकतया च मालस्य वितरणं कर्तुं शक्यते इति सुनिश्चित्य कुशलं आपूर्तिशृङ्खलाव्यवस्थां स्थापयितुं आवश्यकम्। एतदर्थं ई-वाणिज्यकम्पनीभिः संसाधनानाम् इष्टतमं आवंटनं प्राप्तुं क्रयणं, गोदामं, परिवहनं इत्यादिषु लिङ्केषु परिष्कृतं प्रबन्धनं कर्तुं आवश्यकम् अस्ति

तत्सह सैन्यकार्यक्रमेषु सूचनाप्रबन्धनस्य सुरक्षापरिपाटानां च ई-वाणिज्य-उद्योगस्य कृते सन्दर्भ-महत्त्वम् अपि अस्ति । सैन्यक्षेत्रे सूचनानां समये प्रसारणं, सुरक्षारक्षणं च महत्त्वपूर्णम् अस्ति । तथैव यदा ई-वाणिज्य-मञ्चाः उपयोक्तृदत्तांशस्य व्यवहारसूचनायाः च बृहत् परिमाणं सम्पादयन्ति तदा तेषां कृते आँकडा-लीकं दुर्भावनापूर्ण-आक्रमणानि च निवारयितुं कठोर-सूचना-सुरक्षा-प्रणाली अपि स्थापयितुं आवश्यकता भवति तदतिरिक्तं सैन्यकार्यक्रमेषु आपत्कालीनयोजनाः तथा च जोखिमप्रबन्धननियन्त्रणतन्त्राणि अपि आपत्कालेषु निबद्धुं ई-वाणिज्यकम्पनीनां कृते सन्दर्भं दातुं शक्नुवन्ति

अपरपक्षे ई-वाणिज्य-उद्योगस्य विकासेन सैन्यक्षेत्रे अपि निश्चितः प्रभावः अभवत् । ई-वाणिज्यमञ्चानां बृहत् आँकडा विश्लेषणक्षमता सैन्यनिर्णयस्य सहायकसमर्थनं दातुं शक्नोति। विशालदत्तांशस्य खननस्य विश्लेषणस्य च माध्यमेन सामाजिक-आर्थिक-स्थितीनां, भौतिक-आवश्यकतानां इत्यादीनां सूचनाः प्राप्तुं शक्यन्ते, येन सैन्य-रणनीति-निर्माणार्थं सन्दर्भः प्राप्यते अपि च, ई-वाणिज्य-उद्योगेन संवर्धितानां रसद-प्रतिभानां, तकनीकीदलानां च बहूनां संख्या कतिपयेषु परिस्थितिषु सैन्य-रसद-विकासाय मानवसंसाधन-समर्थनं अपि दातुं शक्नोति

संक्षेपेण, यद्यपि ई-वाणिज्यं सैन्यं च भिन्नक्षेत्रेषु अन्तर्गतं दृश्यते तथापि तेषां सम्भाव्यसहसंबन्धाः सन्ति तथा च संसाधनप्रबन्धनम्, सूचनासुरक्षा, प्रौद्योगिकीनवीनता इत्यादिषु पक्षेषु परस्परं शिक्षणस्य सम्भावना च अस्ति एतत् गुप्तं परस्परं बन्धनं अस्मान् विभिन्नक्षेत्राणां मध्ये सहकारिविकासस्य विषये चिन्तयितुं अन्वेषणाय च नूतनं दृष्टिकोणं प्रदाति।