समाचारं
समाचारं
गृह> उद्योगसमाचारः> ई-वाणिज्यम् एक्स्प्रेस् वितरणं मूल्यस्य च उतार-चढावः उपभोक्तृबाजारे नवीनपरिवर्तनानि
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य उदयेन जनानां शॉपिङ्ग-विधौ बहु परिवर्तनं जातम् । पूर्वं जनानां मालक्रयणार्थं भौतिकभण्डारं गन्तव्यम् आसीत् अधुना केवलं मूषकस्य क्लिक् करणेन वा मोबाईलफोनस्य स्क्रीनस्य स्वाइप् इत्यनेन वा मालः शीघ्रमेव तेषां द्वारे वितरितुं शक्यते । अस्य सुविधाजनकस्य शॉपिंग-अनुभवस्य पृष्ठतः ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां कुशल-सञ्चालनं, निरन्तरं अनुकूलितं रसद-जालं च अस्ति । परन्तु "द्वितीय वरिष्ठभ्राता" "कै भ्राता" इत्येतयोः मूल्यवृद्ध्या, भाकपा-सङ्घस्य निरन्तरवृद्ध्या च ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगाय अपि कतिपयानि आव्हानानि आनयन्ते व्ययवृद्ध्या द्रुतवितरणकम्पनयः परिवहनस्य, जनशक्ति इत्यादिषु व्ययस्य वृद्धिं निरन्तरं कुर्वन्ति, येन निःसंदेहं उद्योगस्य विकासे दबावः उत्पन्नः
तत्सह मूल्यस्य उतार-चढावः उपभोक्तृणां शॉपिङ्ग-व्यवहारं अपि प्रभावितं करोति । यदा शूकरमांसम्, शाकं च इत्यादीनां दैनन्दिनावश्यकवस्तूनाम् मूल्यं वर्धते तदा उपभोक्तारः मूल्यकारकेषु अधिकं ध्यानं दत्त्वा ई-वाणिज्यमञ्चेषु उत्पादानाम् चयनं कर्तुं अधिकं सावधानाः भवितुम् अर्हन्ति एतदर्थं ई-वाणिज्य-कम्पनीभिः, एक्स्प्रेस्-वितरण-कम्पनीभिः च मिलित्वा आपूर्ति-शृङ्खलानां अनुकूलनं कृत्वा परिचालन-व्ययस्य न्यूनीकरणेन उपभोक्तृभ्यः अधिक-लाभ-प्रभावि-वस्तूनि सेवाश्च प्रदातुं आवश्यकम् अस्ति
तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन पारम्परिकव्यापारसंरचनायाः अपि प्रभावः अभवत् । केचन भौतिकभण्डाराः ग्राहकानाम् हानिः इति दुविधायाः सामनां कुर्वन्ति, तेषां परिवर्तनं नवीनतां च अन्वेष्टव्यम् अस्ति । ई-वाणिज्य-मञ्चैः स्वस्य सुविधाजनक-शॉपिङ्ग-अनुभवेन, समृद्ध-उत्पाद-वर्गेण च अधिकाधिक-उपभोक्तृणां आकर्षणं कृतम् अस्ति । अस्मिन् क्रमे एक्स्प्रेस्-वितरण-कम्पनयः ऑनलाइन-अफलाइन-योः मध्ये महत्त्वपूर्णः कडिः अभवन्, तेषां सेवा-गुणवत्ता, कार्यक्षमता च उपभोक्तृणां शॉपिङ्ग्-सन्तुष्टिं प्रत्यक्षतया प्रभावितं करोति
मूल्यस्य उतार-चढावस्य, विपण्यप्रतिस्पर्धायाः दबावस्य च सामना कर्तुं ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः प्रौद्योगिकी-नवीनीकरणं सेवा-उन्नयनं च निरन्तरं कुर्वन्ति यथा, बुद्धिमान् गोदामप्रणालीं प्रवर्तयन्तु, वितरणमार्गाणां अनुकूलनं कुर्वन्तु, कूरियरकार्यदक्षतायां सुधारं कुर्वन्तु इत्यादयः। एते उपायाः न केवलं उद्यमानाम् परिचालनव्ययस्य न्यूनीकरणे, विपण्यप्रतिस्पर्धायाः सुधारणे च सहायकाः भवन्ति, अपितु उपभोक्तृभ्यः उत्तमं शॉपिङ्ग् अनुभवं अपि आनयन्ति
परन्तु ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य तीव्रविकासे अपि काश्चन समस्याः सन्ति । यथा, एक्स्प्रेस् पैकेजिंग् इत्यस्य पर्यावरणसंरक्षणस्य विषयाः अधिकाधिकं प्रमुखाः अभवन् । बहूनां एक्स्प्रेस्-सङ्कुलानाम् अत्यधिकं अपशिष्टं उत्पद्यते, येन पर्यावरणस्य उपरि महत् दबावः भवति । तदतिरिक्तं एक्स्प्रेस्-वितरण-उद्योगे सेवा-गुणवत्ता भिन्ना भवति, तथा च केषाञ्चन कूरियर्-जनानाम् सेवा-वृत्तिः, असमय-वितरणं च इत्यादीनि समस्यानि सन्ति, येन उपभोक्तृणां शॉपिङ्ग्-अनुभवः प्रभावितः भवति
एतासां समस्यानां सम्मुखे सर्वकारः उद्यमाः च उपायानां श्रृङ्खलां कृतवन्तः । सर्वकारेण द्रुतवितरण-उद्योगस्य पर्यवेक्षणं सुदृढं कृतम् अस्ति तथा च उद्यमानाम् स्वस्थविकासस्य मार्गदर्शनाय प्रासंगिकाः पर्यावरणसंरक्षणनीतयः सेवाविनिर्देशाः च प्रवर्तन्ते। उद्यमाः अपि सकारात्मकं प्रतिक्रियां दत्तवन्तः, पर्यावरणसंरक्षणे निवेशं वर्धितवन्तः, कर्मचारीप्रशिक्षणं सुदृढं कृतवन्तः, सेवागुणवत्ता च सुधारं कृतवन्तः ।
संक्षेपेण, "द्वितीय वरिष्ठभ्राता" "कै भ्राता" इत्येतयोः द्वयोः अपि मूल्यवर्धनस्य पृष्ठभूमितः, तथा च षष्ठवर्षं यावत् सीपीआई वर्धमानस्य, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः चुनौतीनां अवसरानां च सामनां कुर्वन् अस्ति केवलं सेवानां निरन्तरं नवीनतां अनुकूलनं च कृत्वा एव वयं तीव्रविपण्यप्रतिस्पर्धायां अजेयः तिष्ठितुं शक्नुमः, उपभोक्तृणां कृते अधिकं मूल्यं च सृजितुं शक्नुमः।