समाचारं
समाचारं
Home> उद्योगसमाचारः> आर्थिकक्षेत्रे चीन-आफ्रिका-देशयोः आदान-प्रदानस्य सहकार्यस्य च बहुआयामी प्रभावः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आफ्रिकादेशेषु चीनराजदूतानां नियुक्त्या चीन-आफ्रिका-सम्बन्धेषु नूतना जीवनशक्तिः प्रविष्टा अस्ति । एतेन न केवलं चीनदेशः आफ्रिकादेशस्य महत्त्वं प्रतिबिम्बयति, अपितु राजनीतिषु, अर्थव्यवस्थायां, संस्कृतिषु अन्येषु क्षेत्रेषु द्वयोः पक्षयोः सहकार्यस्य अधिकं ठोससेतुः अपि निर्माति |.
यावत् आर्थिकक्षेत्रस्य विषयः अस्ति तावत् अस्य सहकार्यस्य अनेके सकारात्मकाः प्रभावाः अभवन् । आफ्रिकादेशे आधारभूतसंरचनानिर्माणे चीनस्य निवेशः निरन्तरं वर्धमानः अस्ति, येन स्थानीय आर्थिकविकासाय दृढं समर्थनं प्राप्यते । मार्गाः, सेतुः, बन्दरगाहः इत्यादीनां आधारभूतसंरचनानां सुधारणेन आफ्रिकादेशे व्यापारस्य, रसदयानस्य च कार्यक्षमतायाः महती प्रवर्धनं जातम्
एतस्य ई-वाणिज्य-उद्योगस्य विकासेन सह निकटतया सम्बद्धम् अस्ति । सुविधाजनकपरिवहनं कुशलरसदं च ई-वाणिज्यस्य द्रुतवितरणव्यापारस्य विस्ताराय अनुकूलपरिस्थितिः निर्मितवती अस्ति । ई-वाणिज्य-मञ्चाः आफ्रिका-उपभोक्तृभ्यः अधिकसुचारुतया माल-वितरणं कर्तुं शक्नुवन्ति, तेषां विविध-आवश्यकतानां पूर्तये च शक्नुवन्ति ।
तस्मिन् एव काले चीन-आफ्रिका-व्यापारस्य वृद्ध्या ई-वाणिज्य-एक्स्प्रेस्-वितरणस्य अधिकव्यापार-अवकाशाः अपि आगताः । मालस्य समृद्धविविधता, सेवागुणवत्तायां निरन्तरं सुधारः च चीन-आफ्रिका-देशयोः ई-वाणिज्यव्यवहारस्य परिमाणं निरन्तरं विस्तारं कर्तुं समर्थं कृतवान्
परन्तु आफ्रिकादेशे ई-वाणिज्यस्य द्रुतवितरणस्य स्थायिविकासं प्राप्तुं अद्यापि केचन आव्हानाः सन्ति । यथा, केषुचित् क्षेत्रेषु अपूर्णजालकवरेजः ई-वाणिज्यमञ्चानां प्रचारं उपयोक्तृअनुभवं च सीमितं करोति । तदतिरिक्तं स्थानीय उपभोग-अभ्यासानां, भुक्ति-विधिनाम् अपि अधिकं अनुकूलनं अनुकूलनं च आवश्यकम् अस्ति ।
तथापि यथा यथा चीन-आफ्रिका-सहकार्यं गभीरं भवति तथा तथा एताः समस्याः क्रमेण समाधानं प्राप्नुयुः इति अपेक्षा अस्ति । विश्वासः अस्ति यत् भविष्ये चीन-आफ्रिका-आर्थिक-आदान-प्रदानयोः ई-वाणिज्य-एक्सप्रेस्-वितरणस्य अधिका महत्त्वपूर्णा भूमिका भविष्यति, येन उभयपक्षेभ्यः अधिकाः विकासस्य अवसराः, मूर्तलाभाः च भविष्यन्ति |.