सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "ई-वाणिज्य एक्स्प्रेस् तथा चीनीयमहिलाबास्केटबॉलदलस्य प्रतिकूलतायां संघर्षः"

"ई-वाणिज्य एक्स्प्रेस् तथा चीनीयमहिलाबास्केटबॉलदलस्य प्रतिकूलतायां संघर्षः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः घोरः स्पर्धा इव अस्ति । द्रुतगत्या विकसितमार्गे वयं बहुभिः आव्हानैः, दबावैः च सम्मुखीभवन्ति । यथा चीनीयमहिलाबास्केटबॉलदलस्य क्रीडकाः क्षेत्रे चोटैः पीडिताः भवन्ति तथा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः प्रायः विविधानां कष्टानां, बाधानां च सामनां करोति

यथा, रसद-वितरण-प्रक्रियायां मौसमपरिवर्तनं, यातायातस्य जामम् इत्यादयः अनियंत्रितकारकाः, यथा स्पर्धासु क्रीडकानां अप्रत्याशितपरिस्थितयः, संकुलविलम्बं जनयितुं शक्नुवन्ति एतेन न केवलं ग्राहकानाम् शॉपिङ्ग-अनुभवः प्रभावितः भवति, अपितु ई-वाणिज्य-कम्पनीषु, एक्स्प्रेस्-वितरण-सञ्चालकेषु च महत् दबावः भवति । एतेषां आपत्कालानाम् निवारणाय अस्माभिः क्षेत्रे शीघ्रं स्वरणनीतिं समायोजयन्तः क्रीडकाः इव लचीलाः भवितुम् आवश्यकाः ।

तत्सह, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे क्रीडाक्षेत्राणाम् अपेक्षया स्पर्धा न्यूना नास्ति । विपण्यभागस्य स्पर्धां कर्तुं प्रमुखाः एक्स्प्रेस्-वितरण-कम्पनयः मूल्यानि न्यूनीकरोति, सेवा-गुणवत्ता च निरन्तरं सुधारं कुर्वन्ति । एतत् यथा क्रीडकाः पदकानां स्पर्धां कर्तुं निरन्तरं स्वकौशलं शारीरिकं च सुदृढं कुर्वन्ति । परन्तु अत्यधिकस्पर्धायाः कारणात् कदाचित् उद्योगस्य अन्तः दुष्टस्पर्धा भवति, यथा स्पर्धायाः समये अनियमिततां कर्तुं शक्नुवन्ति क्रीडकाः, येन सम्पूर्णस्य उद्योगस्य स्वस्थविकासः प्रभावितः भवति

तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अपि श्रम-व्ययस्य वर्धनस्य समस्यायाः सामनां कुर्वन् अस्ति । कूरियरस्य परिश्रमः यथा क्रीडकाः दिने दिने प्रशिक्षणं कुर्वन्ति, बहु स्वेदं परिश्रमं च कुर्वन्ति । परन्तु यथा यथा जीवनव्ययः वर्धते तथा तथा कूरियर-वेतनस्य अपि वृद्धिः आवश्यकी भवति, येन निःसंदेहं कम्पनीयाः परिचालनव्ययः वर्धते कर्मचारिणां अधिकारानां हितानाञ्च रक्षणं कुर्वन्तः निगमस्य लाभप्रदतां स्थायिविकासं च कथं प्राप्तुं शक्यते इति महत्त्वपूर्णः विषयः अस्ति यस्य विषये ई-वाणिज्य-एक्सप्रेस्-कम्पनीभिः चिन्तनीयम्।

परन्तु यथा चीनीयमहिलाबास्केटबॉलदलः प्रतिकूलतायाः सम्मुखे निरन्तरं धैर्यं धारयति, वीरतया युद्धं च करोति, तथैव ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अपि निरन्तरं कठिनतां अतिक्रम्य नवीनतां, सफलतां च अन्वेषयति |. यथा, विज्ञानस्य प्रौद्योगिक्याः च विकासेन सह ड्रोन-वितरणं, बुद्धिमान्-छाँटीकरण-प्रणाली इत्यादीनां नूतनानां प्रौद्योगिकीनां प्रयोगेन वितरणस्य कार्यक्षमता, सटीकता च उन्नता अभवत्, येन उद्योगस्य विकासाय नूतनाः अवसराः आगताः

संक्षेपेण, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकास-प्रक्रियायां चीनीय-महिला-बास्केटबॉल-दलस्य भावनातः शिक्षितुं, साहसेन कष्टानां सामना कर्तुं, तीव्र-विपण्य-प्रतियोगितायां अजेयः भवितुं च निरन्तरं नवीनतां कर्तुं आवश्यकता वर्तते |.