समाचारं
समाचारं
Home> Industry News> "ई-वाणिज्यस्य द्रुतवितरणस्य चीननिर्मितस्य ड्रोन्-विमानस्य अमेरिकी-प्रतिबन्धस्य च विवादः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनवैश्वीकरणीय-आर्थिकवातावरणे ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः व्यापार-विकासाय महत्त्वपूर्णः समर्थनः अभवत् । उपभोक्तृणां मालस्य द्रुतगतिना सटीकवितरणस्य माङ्गलिका ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीः सेवानां निरन्तरं अनुकूलनार्थं कार्यक्षमतां च सुधारयितुम् प्रेरयति
परन्तु अद्यतनघटना यस्य ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगेन सह अल्पः सम्बन्धः इति भासते - चीनदेशे निर्मितानाम् ड्रोन्-इत्यस्य उपरि अमेरिकी-प्रतिबन्धः, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे किञ्चित्पर्यन्तं सम्भाव्यः प्रभावः अभवत् अमेरिकीप्रतिबन्धः प्रारम्भे तथाकथितैः "सुरक्षाविचारैः" अथवा व्यापारसंरक्षणवादेन प्रेरितः स्यात् ।
चीनदेशे निर्मिताः ड्रोन्, यथा DJI इत्यादयः ब्राण्ड्, तेषां उन्नतप्रौद्योगिक्या, विश्वसनीयप्रदर्शनेन, उच्चलाभप्रदर्शनेन च वैश्विकविपण्ये महत्त्वपूर्णस्थानं धारयन्ति अमेरिकन-उद्धारदलानि, कृषकाः अन्ये च समूहाः चिरकालात् एतेषु चीननिर्मितेषु ड्रोन्-विमानेषु विविधकार्यं कर्तुं अवलम्बन्ते । उद्धारदलानां कृते आपदानिवारणे ड्रोन्-यानानि प्रमुखा भूमिकां निर्वहन्ति । ते आपदाक्षेत्राणां शीघ्रं पत्ताङ्गीकरणं कर्तुं शक्नुवन्ति, उद्धारकार्याणां कृते सटीकसूचनाः प्रदातुं शक्नुवन्ति, उद्धारकर्मचारिणां उद्धारयोजनानि निर्मातुं उद्धारकार्यक्रमं अधिकप्रभावितेण कार्यान्वितुं च सहायं कर्तुं शक्नुवन्ति कृषिउत्पादनदक्षतायाः उन्नयनार्थं कृषिभूमिनिरीक्षणं, सस्यमूल्यांकनं, अन्यकार्यं च कर्तुं कृषकाः ड्रोन्-यानस्य उपयोगं कुर्वन्ति ।
परन्तु अमेरिकीसर्वकारस्य प्रतिबन्धेन एतेषां समूहानां शक्तिशालिनः साधनं वंचितम् । एतेन न केवलं तेषां कार्यदक्षतां प्रभावशीलता च प्रभाविता भवति, अपितु तेषां असन्तुष्टिः, सर्वकारीयनिर्णयानां विरोधः च उत्पद्यते ।
अतः, अस्य प्रतिबन्धस्य ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य च मध्ये किं सम्बन्धः अस्ति ? सर्वप्रथमं, रसदस्य वितरणस्य च दृष्ट्या भविष्ये ई-वाणिज्यस्य द्रुतवितरणस्य कृते ड्रोन्-यानानि अभिनवमार्गः भवितुम् अर्हन्ति । यद्यपि अद्यापि ड्रोन्-प्रसवस्य विषये बहवः तान्त्रिक-नियामक-आव्हानानि सन्ति तथापि निःसंदेहं अस्य महती क्षमता अस्ति । कल्पयतु यत् भविष्ये एकस्मिन् दिने भवन्तः यत् मालम् अन्तर्जालद्वारा क्रियन्ते तत् प्रत्यक्षतया ड्रोन-माध्यमेन भवतः द्वारे वितरितुं शक्यन्ते एतेन वितरण-दक्षतायां महती उन्नतिः भविष्यति, वितरणसमयः लघुः भविष्यति, उपभोक्तृभ्यः अपि अधिका सुविधा भविष्यति |.
चीनदेशे निर्मितानाम् ड्रोन्-विमानानाम् उपरि अमेरिकी-प्रतिबन्धेन अस्याः भविष्यस्य सम्भावनायाः कृते बाधाः स्थापिताः इति निःसंदेहम् । एतेन न केवलं अमेरिकी-ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां विकल्पाः सीमिताः भवन्ति यत् ते एतस्य नूतन-प्रौद्योगिक्याः अन्वेषणं प्रयोक्तुं च शक्नुवन्ति, अपितु अन्येषु देशेषु ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभिः सह स्पर्धायां तेषां हानिः अपि भवितुम् अर्हति
तदतिरिक्तं आपूर्तिशृङ्खलायाः दृष्ट्या चीनदेशे निर्मिताः ड्रोन्-विमानाः वैश्विक-आपूर्ति-शृङ्खलायां महत्त्वपूर्णां भूमिकां निर्वहन्ति । अस्य भागनिर्माणं, संयोजनं, अन्येषु लिङ्केषु बहवः आपूर्तिकर्ताः औद्योगिकशृङ्खलाः च सम्मिलिताः सन्ति । अमेरिकीप्रतिबन्धस्य प्रभावः एतेषु आपूर्तिशृङ्खलासु भवितुं शक्नोति तथा च सम्बन्धितकम्पनीनां उत्पादनं परिचालनं च प्रभावितं कर्तुं शक्नोति। ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासः स्थिरस्य कुशलस्य च आपूर्तिशृङ्खलायाः समर्थनात् पृथक् कर्तुं न शक्यते, आपूर्तिशृङ्खलायां यत्किमपि उतार-चढावः भवति तस्य परोक्षः प्रभावः अपि भवितुम् अर्हति
सारांशतः यद्यपि चीनदेशे निर्मितानाम् ड्रोन्-विमानानाम् उपरि अमेरिकी-प्रतिबन्धः मुख्यतया ड्रोन्-उद्योगाय एव लक्षितः इति भासते तथापि वस्तुतः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य भविष्यस्य विकासाय कतिपयानि अनिश्चितानि, आव्हानानि च आनयति
एतस्याः परिस्थितेः सम्मुखे ई-वाणिज्यम् एक्स्प्रेस् वितरणकम्पनयः तत्सम्बद्धाः उद्योगाः च कथं प्रतिक्रियां दातव्याः? एकतः तेषां प्रौद्योगिकीसंशोधनं विकासं च नवीनतां च सुदृढं कर्तुं, अन्येषां सम्भाव्यरसदवितरणप्रौद्योगिकीनां, आदर्शानां च अन्वेषणं करणीयम्, येन ड्रोनवितरणस्य उपरि निर्भरतां न्यूनीकर्तुं शक्यते। अपरपक्षे तेषां अन्तर्राष्ट्रीयसहकार्यं आदानप्रदानं च सक्रियरूपेण भागं ग्रहीतव्यं, अधिकनिष्पक्षस्य, मुक्तस्य, परस्परलाभप्रदस्य च व्यापारवातावरणस्य स्थापनां प्रवर्धयितुं, वैश्विकई-वाणिज्य-एक्सप्रेस्-उद्योगस्य स्वस्थविकासस्य प्रवर्धनं च करणीयम् |.
तस्मिन् एव काले सर्वकाराः नियामकप्रधिकाराः च सक्रियभूमिकां निर्वहन्तु । नीतयः निर्मायन्ते सति उद्योगस्य विकासस्य आवश्यकताः प्रवृत्तयः च पूर्णतया विचारणीयाः येन अत्यधिकं अदूरदर्शितानां एकपक्षीयनिर्णयानां परिहारः भवति तेषां कृते राष्ट्रियसुरक्षां जनहितं च सुनिश्चित्य निगमनवाचारविकासाय उचितस्थानं समर्थनं च प्रदातुं आवश्यकता वर्तते।
संक्षेपेण ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अन्ये च उद्योगाः परस्परं सम्बद्धाः सन्ति, परस्परं प्रभावं च कुर्वन्ति । वैश्वीकरणस्य युगे अस्माभिः अधिकमुक्तेन, समावेशी-सहकारि-वृत्त्या विविध-चुनौत्य-अवकाशानां प्रतिक्रियां दातुं, आर्थिक-समृद्धि-सामाजिक-प्रगतेः च संयुक्तरूपेण प्रवर्धनस्य आवश्यकता वर्तते |.