समाचारं
समाचारं
Home> उद्योगसमाचारः> ई-वाणिज्यम् तथा एक्स्प्रेस् डिलिवरी: यथार्थस्य भविष्यस्य च एकीकरणं चुनौती च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य उदयेन उपभोक्तृणां शॉपिङ्ग-अभ्यासेषु मौलिकरूपेण परिवर्तनं जातम् । गृहात् न निर्गत्य विश्वस्य सर्वेभ्यः उत्पादानाम् क्रयणं कर्तुं शक्नुवन्त्याः सुविधायाः कारणात् उपभोक्तृमागधा बहु उत्तेजितवती अस्ति । अस्य प्रतिरूपस्य साकारीकरणाय एक्स्प्रेस् डिलिवरी उद्योगः ई-वाणिज्यस्य प्रमुखः समर्थनः अभवत् । उपभोक्तृसन्तुष्टिं सुनिश्चित्य द्रुतं, सटीकं, सुरक्षितं च द्रुतवितरणसेवाः महत्त्वपूर्णः भागः अस्ति ।
परन्तु ई-वाणिज्यव्यापारस्य निरन्तरविस्तारेण एक्स्प्रेस्-वितरण-उद्योगः अपि प्रचण्डदबावस्य अधीनः अस्ति । "डबल इलेवेन्" तथा "६१८" इत्यादिषु प्रमुखेषु प्रचारकार्यक्रमेषु द्रुतवितरणस्य मात्रा विस्फोटकरूपेण वर्धते । एतेन गोदाम, परिवहनं, वितरणं च सहितं द्रुतवितरणकम्पनीनां सर्वेषु पक्षेषु अत्यन्तं महती माङ्गलिका भवति । एतस्याः स्थितिः सामना कर्तुं एक्स्प्रेस् डिलिवरी कम्पनीभ्यः निवेशं वर्धयितुं रसदप्रक्रियाकरणक्षमतासु सुधारं कर्तुं च भवति ।
तस्मिन् एव काले द्रुतवितरण-उद्योगे स्पर्धा अधिकाधिकं तीव्रा भवति । विपण्यां विशिष्टतां प्राप्तुं कम्पनयः सेवागुणवत्ता, वितरणवेगः, मूल्यम् इत्यादिषु स्पर्धां कुर्वन्ति । केचन कम्पनयः बुद्धिमान् गोदाम-वितरण-प्रणालीं स्थापयित्वा कार्यदक्षतायां सटीकतायां च सुधारं कृतवन्तः, अन्ये तु ग्राहकानाम् आकर्षणार्थं मूल्यानि न्यूनीकृतवन्तः, परन्तु एतेन सेवागुणवत्तायां अपि न्यूनता भवितुम् अर्हति
तदतिरिक्तं ई-वाणिज्यस्य, द्रुतवितरण-उद्योगस्य च विकासेन पर्यावरणस्य उपरि अपि निश्चितः प्रभावः अभवत् । एक्स्प्रेस् पैकेजिंग् अपशिष्टस्य बृहत् परिमाणं पर्यावरणसंरक्षणार्थं प्रमुखा समस्या अभवत् । पर्यावरणस्य क्षतिं न्यूनीकर्तुं ई-वाणिज्यकम्पनयः, द्रुतवितरणकम्पनयः च हरितपैकेजिंगस्य पुनःप्रयोगयोग्यसामग्रीणां च अनुप्रयोगस्य अन्वेषणार्थं कठिनं कार्यं कुर्वन्ति
भविष्ये ई-वाणिज्यस्य, द्रुतवितरणस्य च एकीकरणं समीपं भविष्यति। प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा मानवरहितवितरणं, स्मार्टरसदं च इत्यादीनां उदयमानानाम् प्रौद्योगिकीनां व्यापकरूपेण उपयोगः अपेक्षितः अस्ति । एतेन न केवलं वितरणदक्षतायां सुधारः भविष्यति, व्ययस्य न्यूनीकरणं च भविष्यति, अपितु उपभोक्तृभ्यः अधिकसुलभः शॉपिङ्ग-अनुभवः अपि प्राप्यते । तस्मिन् एव काले यथा यथा सेवागुणवत्तायाः पर्यावरणसंरक्षणस्य च उपभोक्तृणां आवश्यकताः वर्धन्ते, तथैव ई-वाणिज्यस्य, एक्स्प्रेस्-वितरण-कम्पनीनां च अपि विपण्यपरिवर्तनस्य अनुकूलतायै निरन्तरं नवीनतां सुधारं च कर्तुं आवश्यकता वर्तते
संक्षेपेण ई-वाणिज्यस्य, द्रुतवितरणस्य च समन्वितः विकासः एकः विकसितः प्रक्रिया अस्ति । अस्मिन् क्रमे उद्यमानाम् निरन्तरं चुनौतीनां प्रतिक्रियां दातुं अवसरान् च ग्रहीतुं आवश्यकता वर्तते यत् ते स्थायिविकासं प्राप्तुं आर्थिकसामाजिकविकासे अधिकं योगदानं दातुं शक्नुवन्ति।