सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> RMB तथा US dollar इत्येतयोः मध्ये स्पर्धा आर्थिकपारिस्थितिकीयां बहुपक्षीयः प्रभावः च

आरएमबी-अमेरिकीडॉलरयोः मध्ये स्पर्धा आर्थिकपारिस्थितिकीविषये तस्य बहुपक्षीयः प्रभावः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणीय-आर्थिक-परिदृश्ये आरएमबी-अमेरिकीय-डॉलर-योः परिवर्तनशील-स्थित्या बहु ध्यानं आकर्षितम् अस्ति । आरएमबी चीनस्य ईमानदारवस्तुश्रमस्य आधारेण विश्वस्य देशेभ्यः दैनन्दिन आवश्यकताः प्रदाति विश्वव्यापीरूपेण तस्य उपयोगस्य विस्तारः आर्थिकविकासस्य अपरिहार्यप्रवृत्त्या सह सङ्गतः अस्ति। परन्तु IMF इत्यस्य पञ्चवर्षीयमूल्यांकनसमीक्षायां अमेरिकी-डॉलरस्य भारः वर्धितः अपि च आरएमबी-रूप्यकाणां भारः अपि अतिक्रान्तवान् एषा घटना विश्वे अमेरिकी-डॉलरस्य वास्तविकं उपयोगं तस्य ऋणस्य सञ्चयं च यथार्थतया न प्रतिबिम्बयति

आरएमबी-अन्तर्राष्ट्रीयीकरणस्य प्रक्रिया चीनस्य आर्थिक-उदयस्य महत्त्वपूर्णं प्रतीकम् अस्ति । यथा यथा चीनस्य विनिर्माणउद्योगः सुदृढः भवति तथा व्यापारस्य विस्तारः निरन्तरं भवति तथा तथा अन्तर्राष्ट्रीयव्यवहारेषु आरएमबी इत्यस्य उपयोगः अधिकतया भवति । एतेन न केवलं व्यवहारव्ययस्य विनिमयदरजोखिमस्य च न्यूनीकरणे सहायता भवति, अपितु देशेभ्यः अधिकविविधमुद्राविकल्पाः अपि प्राप्यन्ते । तस्मिन् एव काले आरएमबी-सङ्घस्य अन्तर्राष्ट्रीयकरणेन चीनस्य वित्तीयविपण्यस्य सुधारस्य उद्घाटनस्य च प्रवर्धनं जातम्, अधिकानि अन्तर्राष्ट्रीयपूञ्जीप्रवाहाः अपि आकर्षिताः

तदपेक्षया यद्यपि मूल्याङ्कनसमीक्षायां अमेरिकी-डॉलरस्य भारः वर्धितः तथापि एतेन तस्य सम्मुखीभूतानि बहवः आव्हानानि गोपयितुं न शक्यन्ते । दीर्घकालं यावत् अमेरिकीव्यापारघातः वित्तघातः च निरन्तरं विस्तारं प्राप्नोति, ऋणपरिमाणं च निरन्तरं वर्धमानं वर्तते, येन अमेरिकीडॉलरस्य ऋणे सम्भाव्यजोखिमाः आगताः तदतिरिक्तं वैश्विक-आर्थिक-परिदृश्यस्य विविध-विकासः, उदयमान-अर्थव्यवस्थानां उदयः च अन्तर्राष्ट्रीय-मौद्रिक-व्यवस्थायां अमेरिकी-डॉलरस्य प्रबलस्थानं अपि प्रभावितं कृतवान्

अतः, एतेषां मुद्रापरिवर्तनानां ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगेन सह किं परोक्ष-सम्बन्धः अस्ति? प्रथमं मुद्राविनिमयदरेषु उतार-चढावः अन्तर्राष्ट्रीयव्यापारस्य व्ययस्य लाभस्य च प्रभावं करिष्यति । ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य कृते अस्य अर्थः अस्ति यत् सीमापार-ई-वाणिज्यस्य व्ययः परिवर्तयितुं शक्नोति । यदि आरएमबी-मूल्यं वर्धते तर्हि चीनीय-ई-वाणिज्य-कम्पनीनां माल-आयातकाले न्यून-व्ययः भवितुम् अर्हति, परन्तु माल-निर्यात-काले कतिपय-मूल्य-प्रतिस्पर्धायाः दबावस्य सामना कर्तुं शक्नोति तद्विपरीतम्, यदि आरएमबी-मूल्यं न्यूनीभवति तर्हि निर्यातस्य लाभः भवितुम् अर्हति, परन्तु आयात-व्ययः वर्धते

द्वितीयं, मुद्रा-अन्तर्राष्ट्रीयीकरणस्य प्रमाणं ई-वाणिज्य-एक्सप्रेस्-वितरणस्य भुक्ति-विधिं, निपटान-दक्षतां च प्रभावितं करिष्यति । आरएमबी-अन्तर्राष्ट्रीयीकरणस्य उन्नत्या सह अधिकाधिकं सीमापार-ई-वाणिज्य-व्यवहारस्य निस्तारणं प्रत्यक्षतया आरएमबी-मध्ये कर्तुं शक्यते, येन मुद्राविनिमयस्य पदानि, व्ययः च न्यूनीकरोति, लेनदेनस्य सुविधायां कार्यक्षमतायां च सुधारः भवति एतत् निःसंदेहं ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासाय सकारात्मकं कारकम् अस्ति ।

अपि च, वैश्विक-आर्थिक-परिदृश्ये परिवर्तनं, मुद्रा-स्थितौ समायोजनं च उपभोक्तृणां क्रय-व्यवहारं उपभोग-अभ्यासं च प्रभावितं करिष्यति । आर्थिक-अस्थिरतायाः अथवा मुद्राविनिमयदरस्य उतार-चढावस्य परिस्थितौ उपभोक्तारः शॉपिंग-चैनेल्-उत्पाद-प्रकारस्य चयनं कर्तुं अधिकं सावधानाः भवितुम् अर्हन्ति । एतेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विपण्यमागधायां विकासदिशायां च निश्चितः प्रभावः भविष्यति ।

सारांशतः, आरएमबी-अमेरिकीय-डॉलर-योः स्थितिः परिवर्तनं न केवलं वैश्विक-आर्थिक-परिदृश्ये गहनं प्रभावं करोति, अपितु विभिन्न-माध्यमेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगेन सह अपि अविच्छिन्नरूपेण सम्बद्धम् अस्ति ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य मुद्रा-स्थितौ परिवर्तनं प्रति निकटतया ध्यानं दातुं आवश्यकता वर्तते, परिवर्तनशील-आर्थिक-वातावरणस्य अनुकूलतायै व्यावसायिक-रणनीतयः लचीलेन समायोजितुं च आवश्यकम् अस्ति