समाचारं
समाचारं
Home> उद्योगसमाचारः> विवाहयोग्यानां जनानां मध्ये लैङ्गिक-असन्तुलनस्य ई-वाणिज्यस्य एक्स्प्रेस्-प्रसवस्य च सम्भाव्यः चौराहः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य प्रफुल्लितविकासेन द्रुतवितरणव्यापारे उदयः जातः, येन रसद-उद्योगः भृशं प्रतिस्पर्धां कृतवान् । दक्षतां सेवागुणवत्तां च सुधारयितुम् एक्स्प्रेस् वितरणकम्पनयः स्वस्य परिचालनप्रतिमानं वितरणप्रक्रियाश्च अनुकूलतां निरन्तरं कुर्वन्ति । परन्तु विवाहयोग्यजनानाम् मध्ये लैङ्गिक असन्तुलनं श्रमविपण्यं प्रभावितं कर्तुं शक्नोति, यस्य प्रभावः ई-वाणिज्यस्य द्रुतप्रसवस्य जनशक्तिसंरचनायाः उपरि भविष्यति।
यथा - पुरुषश्रमस्य सापेक्षिकं अधिशेषं द्रुतप्रसव-उद्योगे कर्मचारिणां मध्ये पुरुषाणां अनुपातस्य वृद्धिं जनयितुं शक्नोति एतेन कार्यतीव्रतायाः, करियरविकासस्य च दृष्ट्या नूतनाः आव्हानाः अवसराः च आनेतुं शक्यन्ते । एक्स्प्रेस् डिलिवरी कम्पनीनां कृते मानवसंसाधनानाम् आवंटनं कथं तर्कसंगतरूपेण करणीयम्, विभिन्नलिङ्गानाम् लाभाय पूर्णं क्रीडां कथं दातव्यम् इति महत्त्वपूर्णः विषयः अभवत्
तत्सह विवाहयोग्यानां जनानां मध्ये लैङ्गिक असन्तुलनं उपभोक्तृविपण्यं अपि प्रभावितं करिष्यति । उपभोगसंकल्पनासु आवश्यकतासु च स्त्रीपुरुषयोः भेदाः सन्ति । एतेन ई-वाणिज्य-उत्पादानाम् प्रकारेषु, विक्रय-मात्रायां, विपणन-रणनीतिषु च परिवर्तनं भवितुम् अर्हति, येन एक्स्प्रेस्-वितरण-व्यापारस्य प्रकारः, परिमाणं च परोक्षरूपेण प्रभावितं भवितुम् अर्हति
तदतिरिक्तं विवाहयोग्यानां जनानां मध्ये लैङ्गिक-असन्तुलनस्य विषये समाजस्य चिन्ता चर्चा च ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभ्यः अपि निगम-संस्कृतौ सामाजिक-दायित्वे च परिवर्तनं कर्तुं प्रेरयिष्यति |. यथा, जनकल्याणकार्यं कृत्वा वयं समाजस्य सामञ्जस्यपूर्णविकासं प्रवर्धयामः, निगमप्रतिबिम्बं च वर्धयामः ।
संक्षेपेण विवाहयोग्यजनानाम् मध्ये लैङ्गिक-असन्तुलनस्य ई-वाणिज्यस्य द्रुतप्रसवस्य च सम्बन्धः जटिलः सूक्ष्मः च अस्ति । तौ परस्परं परस्परं संवादं कृत्वा भविष्यस्य सामाजिक-आर्थिक-प्रतिरूपस्य संयुक्तरूपेण आकारं कुर्वतः ।