समाचारं
समाचारं
Home> उद्योगसमाचारः> नवीनग्रीष्मकालीनयात्राप्रवृत्तीनां ई-वाणिज्यरसदस्य च सम्भाव्यं परस्परं गूंथनं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनसमाजस्य यात्राविधिनां विविधीकरणं, सुविधा च जनानां ध्यानस्य केन्द्रं जातम् । ग्रीष्मकालः यात्रायाः प्रमुखः समयः अस्ति, प्रमुखाः विमानसेवाः पर्यटनसंस्थाः च यात्रिकाणां वर्धमानानाम् आवश्यकतानां पूर्तये नवीनाः उत्पादाः सेवाश्च प्रारब्धवन्तः “China-Hong Kong Ticket Single Card” इति उत्पादः अद्यतने Shandong Airlines द्वारा प्रारब्धः अस्ति तस्य विशिष्टं उदाहरणम् अस्ति ।
अस्य उत्पादस्य प्रक्षेपणेन न केवलं यात्रिकाणां कृते अधिकानि किफायती यात्राविकल्पाः प्राप्यन्ते, अपितु हाङ्गकाङ्गस्य पर्यटन-उद्योगस्य पुनरुत्थाने नूतनाः जीवनशक्तिः अपि प्रवर्तते |. तस्मिन् एव काले किङ्ग्डाओ-मेट्रो-रेखा २, रेखा-३ च इत्यत्र शाण्डोङ्ग-विमानसेवाभिः, हाङ्गकाङ्ग-पर्यटन-मण्डलेन च निर्मितेन "हाङ्गकाङ्ग-शैली-विशेष-रेलयानेन" किङ्ग्डाओ-नागरिकाणां कृते नूतनः दृश्य-अनुभवः प्राप्तः एषा अभिनवप्रचारपद्धतिः निःसंदेहं अधिकजनानाम् ध्यानं आकर्षितवती, जनानां यात्रायाः इच्छां च उत्तेजितवती अस्ति।
परन्तु यदा वयम् अस्याः उपक्रमस्य श्रृङ्खलायाः विषये गभीरं चिन्तयामः तदा वयं पश्यामः यत् तेषां ई-वाणिज्य-रसदस्य च मध्ये केचन सम्भाव्यसम्बन्धाः सन्ति |. सर्वप्रथमं ई-वाणिज्य-रसदस्य विकासेन पर्यटन-उत्पादानाम् आन्लाईन-विक्रयणस्य, प्रचारस्य च दृढं समर्थनं प्राप्तम् अस्ति । कुशलरसदव्यवस्थायाः वितरणस्य च माध्यमेन विमानटिकटं, यात्रासङ्कुलं च इत्यादीनि उत्पादनानि उपभोक्तृभ्यः शीघ्रं सटीकतया च वितरितुं शक्यन्ते, येन उपभोक्तृणां क्रयणानुभवः सुधरति
द्वितीयं, पर्यटन-उद्योगस्य समृद्धिः ई-वाणिज्य-रसदस्य माङ्गं अपि वर्धयिष्यति | यथा यथा अधिकाधिकाः जनाः यात्रां कर्तुं चयनं कुर्वन्ति तथा तथा ते यात्रायाः समये विविधानि स्मृतिचिह्नानि, विशेषाणि, अन्यवस्तूनि च क्रीणन्ति । एतेषां वस्तूनाम् परिवहनं वितरणं च ई-वाणिज्यरसदस्य समर्थनात् अविभाज्यम् अस्ति । अतः शाण्डोङ्ग-विमानसेवानां हाङ्गकाङ्गपर्यटनमण्डलस्य च सहकार्यक्रियाकलापाः पर्यटन-उद्योगे ई-वाणिज्य-रसदस्य महत्त्वपूर्णां भूमिकां अपि किञ्चित्पर्यन्तं प्रतिबिम्बयन्ति
तदतिरिक्तं ई-वाणिज्य-रसदस्य आँकडा-विश्लेषण-क्षमता पर्यटन-उद्योगाय अपि उपयोगी सन्दर्भं दातुं शक्नोति । उपभोक्तृक्रयणव्यवहारस्य रसदवितरणदत्तांशस्य च विश्लेषणं कृत्वा पर्यटनकम्पनयः विपण्यमाङ्गं उपभोक्तृप्राथमिकतां च अधिकतया अवगन्तुं शक्नुवन्ति, तस्मात् उत्पादस्य डिजाइनं सेवाप्रक्रियाश्च अनुकूलितुं शक्नुवन्ति यथा, ई-वाणिज्य-रसद-दत्तांशस्य आधारेण पर्यटन-कम्पनयः ज्ञातुं शक्नुवन्ति यत् उपभोक्तृणां हाङ्गकाङ्ग-पर्यटन-उत्पादानाम् अधिकरुचिः केषु प्रदेशेषु वर्तते, येन लक्षित-विपणन-प्रचारः भवति
तस्मिन् एव काले ई-वाणिज्य-रसदस्य बुद्धिमान् विकासेन पर्यटन-उद्योगाय अपि नूतनाः अवसराः आगताः । ड्रोन् वितरणस्य, स्मार्ट गोदामस्य इत्यादीनां प्रौद्योगिकीनां प्रयोगेन न केवलं रसददक्षतायां सुधारः भवति, अपितु व्ययस्य न्यूनता अपि भवति । पर्यटन-उद्योगे एतेषां प्रौद्योगिकीनां प्रयोगः, यथा दर्शनीयस्थलेषु मालवितरणं, पर्यटकानां कृते अधिकसुलभ-कुशल-सेवाः प्रदास्यन्ति इति अपेक्षा अस्ति
संक्षेपेण यद्यपि शाण्डोङ्गविमानसेवानां हाङ्गकाङ्गपर्यटनमण्डलस्य च सहकार्यक्रियाकलापाः ई-वाणिज्यरसदस्य प्रत्यक्षतया सम्बद्धाः न दृश्यन्ते तथापि वस्तुतः तेषां सम्बन्धः अविच्छिन्नः अस्ति एषः सम्पर्कः न केवलं आधुनिकसेवा-उद्योगस्य एकीकरण-विकास-प्रवृत्तिं प्रतिबिम्बयति, अपितु अस्मान् चिन्तनार्थं अन्वेषणार्थं च अधिकं स्थानं प्रदाति |.