सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "ई-वाणिज्य एक्स्प्रेसस्य अन्तर्गुंथनम् आधुनिकीकरणप्रक्रिया च"

"ई-वाणिज्यस्य एक्स्प्रेस् तथा आधुनिकीकरणप्रक्रियायाः अन्तर्बुननम्" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य द्रुतवितरणस्य उदयेन जनानां शॉपिङ्ग् पद्धतयः उपभोगस्य आदतौ च परिवर्तनं जातम् । पूर्वं उपभोक्तृभ्यः व्यक्तिगतरूपेण उत्पादानाम् चयनार्थं शॉपिङ्ग् मॉलेषु गन्तुं भवति स्म, परन्तु अधुना मूषकस्य अथवा मोबाईलफोनस्य स्क्रीनस्य क्लिक् करणेन एव तेषां प्रियं उत्पादं ई-वाणिज्य-एक्स्प्रेस्-वितरणद्वारा तेषां द्वारे वितरितुं शक्यते एषा सुविधा उपभोक्तृणां शॉपिङ्ग् अनुभवं बहुधा सुधारयति, उपभोगवृद्धिं च प्रवर्धयति । तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरणेन उद्यमानाम् एकं व्यापकं विपण्यस्थानं अपि प्राप्यते, विक्रयव्ययस्य न्यूनीकरणं भवति, परिचालनदक्षता च सुधारः भवति

ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य तीव्रविकासेन सम्बन्धित-उद्योगानाम् अपि समृद्धिः अभवत् । यथा, रसदगोदामसुविधानां निर्माणं निरन्तरं वर्धते, रसदप्रौद्योगिक्याः नवीनता निरन्तरं भवति, रसदप्रतिभानां माङ्गल्यं च निरन्तरं वर्धते एतेषां आर्थिकविकासे नूतनाः गतिः प्रविष्टा अस्ति । परन्तु ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अपि विकासप्रक्रियायां केषाञ्चन आव्हानानां सम्मुखीभवति । यथा, एक्स्प्रेस्-पैकेजिंग्-कारणात् उत्पन्ना पर्यावरण-प्रदूषण-समस्या अधिकाधिकं गम्भीरा भवति, तथा च हरित-एक्स्प्रेस्-वितरणं कथं प्राप्तुं शक्यते इति समाधानं करणीयम् इति तात्कालिकसमस्या अभवत् तदतिरिक्तं द्रुतवितरणप्रक्रियायां सेवागुणवत्ता विषमः भवति, उपभोक्तृशिकायतां च समये समये भवति यत् सेवागुणवत्ता कथं सुधारणीया इति अपि एकं केन्द्रं यत् उद्योगेन ध्यानं दातव्यम्।

CITIC महाविद्यालयस्य निःशुल्ककल्याणकारीक्रियाकलापं अवलोकयामः। निःशुल्कलाभं प्राप्तुं "साप्ताहिककार्डस्य" उत्तरं दातुं सरलं विपणनसाधनं इव प्रतीयते, परन्तु तस्य पृष्ठतः यत् प्रतिबिम्बयति तत् ज्ञान अर्थव्यवस्थायाः युगे जनानां ज्ञानस्य इच्छा, ज्ञानस्य च अनुसरणं भवति। द्रुतगतिना आधुनिकजीवने जनाः बहुमूल्यं ज्ञानं प्राप्तुं, सुलभमार्गेण स्वसाक्षरतायां च सुधारं कर्तुं आशां कुर्वन्ति । CITIC Academy इत्यनेन एतत् माङ्गं जप्तं कृत्वा निःशुल्ककल्याणकारीक्रियाकलापद्वारा उपयोक्तृन् आकर्षयित्वा ज्ञानसेवानां प्रचारः कृतः।

अधिकस्थूलदृष्ट्या ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासः चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण प्रस्तावितेन चीनीयशैल्याः आधुनिकीकरणस्य प्रवर्धनेन सह निकटतया सम्बद्धः अस्ति चीनीशैल्या आधुनिकीकरणं अर्थव्यवस्थायाः, समाजस्य, पर्यावरणस्य च समन्वितविकासे बलं ददाति, नवीनता-प्रेरितं उच्चगुणवत्तायुक्तं च विकासं च बलं ददाति । आधुनिकसेवा-उद्योगस्य महत्त्वपूर्णभागत्वेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासाय नूतनयुगस्य आवश्यकतानां अनुकूलतायै निरन्तरं नवीनतायाः अनुकूलनस्य च आवश्यकता वर्तते यथा, बुद्धिमान् रसदप्रौद्योगिक्याः परिचयं कृत्वा वयं वितरणदक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणं कर्तुं, स्थायिविकासं प्राप्तुं च शक्नुमः । तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य पर्यवेक्षणं सुदृढं करोति, मार्केट-क्रमस्य मानकीकरणं, उपभोक्तृ-अधिकारस्य हितस्य च रक्षणं, उद्योगस्य स्वस्थ-विकासस्य च प्रवर्धनं च कुर्वन् अस्ति

संक्षेपेण वक्तुं शक्यते यत् ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन न केवलं जनानां जीवनशैल्याः परिवर्तनं भवति, अपितु आर्थिक-सामाजिक-विकासे अपि गहनः प्रभावः भवति चीनीशैल्या आधुनिकीकरणस्य प्रवर्धनप्रक्रियायां ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे उच्चगुणवत्ता-विकासं प्राप्तुं निरन्तरं नवीनतायाः, सुधारस्य च आवश्यकता वर्तते तत्सह, सामाजिकप्रगतेः संयुक्तरूपेण प्रवर्धनार्थं ई-वाणिज्य-एक्सप्रेस्-वितरणस्य अन्यक्षेत्राणां च सम्बन्धं व्यापकदृष्ट्या अपि अस्माभिः अवलोकनीयम् |.