सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनस्य पेट्रोकेमिकल-उद्योगे सऊदी-अरामको-संस्थायाः वर्धित-निवेशस्य ई-वाणिज्य-रसद-विकासस्य च सम्भाव्यः सम्बन्धः

चीनस्य पेट्रोकेमिकल-उद्योगे सऊदी-अरामको-संस्थायाः निवेशस्य वर्धनस्य, ई-वाणिज्य-रसदस्य विकासस्य च सम्भाव्यः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-उद्योगस्य प्रबलविकासः कुशल-रसद-व्यवस्थायाः समर्थनात् अविभाज्यः अस्ति । पेट्रोकेमिकल-उद्योगेन प्रदत्ताः कच्चामालाः, यथा प्लास्टिक-उत्पादाः, पैकेजिंग्-सामग्री इत्यादयः, ई-वाणिज्यस्य द्रुतवितरणस्य पैकेजिंग्-परिवहनार्थं च महत्त्वपूर्णाः सन्ति चीनस्य पेट्रोकेमिकल-उद्योगे सऊदी-अरामको-संस्थायाः वर्धितः निवेशः पेट्रोकेमिकल-उत्पादानाम् उत्पादनं गुणवत्तां च वर्धयितुं शक्नोति, तस्मात् ई-वाणिज्य-एक्सप्रेस्-पैकेजिंग्-सामग्रीणां आपूर्तिः, व्ययः च प्रभावितः भवितुम् अर्हति

पैकेजिंगसामग्रीणां दृष्ट्या उच्चगुणवत्तायुक्ताः, उचितमूल्येन च प्लास्टिकाः, फेनम् इत्यादयः सामग्रीः ई-वाणिज्य-एक्सप्रेस्-उत्पादानाम् उत्तमं रक्षणं दातुं, परिवहनकाले क्षतिं न्यूनीकर्तुं, उपभोक्तृसन्तुष्टिं च सुधारयितुं शक्नुवन्ति तस्मिन् एव काले पेट्रोकेमिकल-उद्योगस्य प्रौद्योगिकी-उन्नति-सहितं नूतन-पर्यावरण-अनुकूल-पैकेजिंग-सामग्रीणां अनुसन्धानं विकासं च उत्पादनं च प्रवर्तयितुं शक्यते, यत् ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगाय हरित-अवधारणायाः कार्यान्वयनार्थं महत् महत्त्वं वर्तते विकासः।

अपि च, पेट्रोकेमिकल-उद्योगस्य विकासेन रसद-यान-उपकरणानाम् निर्माणमपि प्रभावितं भविष्यति । यथा - वाहनस्य टायरः, प्लास्टिकस्य भागाः इत्यादयः पेट्रोकेमिकल-उत्पादैः सह निकटतया सम्बद्धाः सन्ति । वर्धितः निवेशः सम्बन्धित-उद्योगानाम् उन्नयनं प्रवर्धयितुं शक्नोति तथा च अधिक-परिधान-प्रतिरोधी ऊर्जा-बचत-टायर-उत्पादनं कर्तुं शक्नोति, तथैव हल्के अधिक-स्थायि-प्लास्टिक-भागाः च उत्पादयितुं शक्नोति, येन रसद-वाहनानां कार्यक्षमतायां परिचालन-दक्षतायां च सुधारः भवति तथा च परोक्षरूपेण वितरण-वेगः कार्यक्षमता च वर्धते ई-वाणिज्य त्वरित वितरण।

तदतिरिक्तं सऊदी अरामको इत्यस्य निवेशस्य वृद्ध्या चीनस्य पेट्रोकेमिकल-उद्योगस्य क्षेत्रीयविन्यासे समायोजनं भवितुम् अर्हति । औद्योगिकसमूहानां निर्माणार्थं केषुचित् क्षेत्रेषु नवीनाः पेट्रोरासायनिकपरियोजनाः केन्द्रीकृताः भवितुम् अर्हन्ति । एतेषां क्षेत्राणां परितः परिवहनस्य, गोदामस्य, अन्यस्य च आधारभूतसंरचनायाः अपि तदनुसारं सुधारः भविष्यति, येन ई-वाणिज्यस्य द्रुतवितरणार्थं वितरणकेन्द्राणां, गोदामकेन्द्राणां च स्थापनायै अधिकानि अनुकूलानि परिस्थितयः प्राप्यन्ते।

तस्मिन् एव काले पेट्रोकेमिकल-उद्योगे निवेशः प्रासंगिकनीतीनां समायोजनं अनुकूलनं च प्रेरयितुं शक्नोति । पेट्रोकेमिकल-उद्योगस्य विकासस्य मार्गदर्शनाय, नियमनाय च सर्वकारः औद्योगिकनीति-पर्यावरणनीतयः, करनीतिः इत्यादीनां श्रृङ्खलां प्रवर्तयितुं शक्नोति । एतेषु नीतयः परिवर्तनं प्रत्यक्षतया वा परोक्षतया वा ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां परिचालनव्ययम्, विकास-रणनीतयः, विपण्य-प्रतिस्पर्धा-प्रतिमानं च प्रभावितं कर्तुं शक्नोति

तथापि एषः अन्तर्निहितः सम्बन्धः एकदिशा नास्ति । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासेन पेट्रोकेमिकल-उद्योगे अपि प्रतिक्रिया-प्रभावः भविष्यति । यथा यथा ई-वाणिज्यव्यापारस्य परिमाणं वर्धते तथा तथा पैकेजिंगसामग्रीणां रसदपरिवहनसाधनानाञ्च माङ्गल्यं निरन्तरं वर्धते, येन पेट्रोकेमिकल-उद्योगस्य स्थिर-विपण्य-माङ्गं प्रदास्यति, तस्य निरन्तर-विकासस्य नवीनतायाः च प्रवर्धनं भविष्यति |.

संक्षेपेण चीनस्य पेट्रोकेमिकल-उद्योगे सऊदी-अरामको-संस्थायाः वर्धितः निवेशः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगात् दूरं प्रतीयते, परन्तु वैश्वीकरण-औद्योगिक-पारिस्थितिकी-शृङ्खलायां द्वयोः मध्ये अविच्छिन्नरूपेण सम्बद्धाः सम्भाव्यसम्बन्धाः सन्ति भविष्ये एषः सम्बन्धः क्रमेण उद्भवति, दूरगामी प्रभावः च भवितुम् अर्हति, यत् अस्माकं निरन्तरं ध्यानं गहनं च अध्ययनं च अर्हति ।