सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ट्रम्पस्य टिप्पणीनां पृष्ठतः विदेशव्यापारे आर्थिकसंकेताः नूतनाः प्रवृत्तयः च

ट्रम्पस्य टिप्पणीनां पृष्ठतः आर्थिकसंकेताः विदेशव्यापारे च नूतनाः प्रवृत्तयः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक आर्थिकसमायोजनस्य सन्दर्भे विदेशव्यापारस्य प्रतिमानं निरन्तरं परिवर्तमानं वर्तते । अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णभागत्वेन विदेशेषु द्रुतवितरणस्य विकासः अनेकैः कारकैः प्रभावितः भवति । ट्रम्पस्य विचाराः केवलं अमेरिकादेशस्य घरेलु-आर्थिकनीतिभिः सह सम्बद्धाः इति भासन्ते, परन्तु वस्तुतः तेषां विश्वे तरङ्गप्रभावः भवितुम् अर्हति ।

विदेशेषु द्रुतवितरणस्य विकासः विभिन्नदेशानां आर्थिकनीतिभिः व्यापारसम्बन्धैः च निकटतया सम्बद्धः अस्ति । ट्रम्पः वकालतम् करोति यत् केन्द्रीयबैङ्कस्य व्याजदरेषु मौद्रिकनीतिषु च अमेरिकादेशस्य राष्ट्रपतिस्य वचनं वर्तते, येन अमेरिकीडॉलरस्य प्रवृत्तिः प्रभाविता भवितुम् अर्हति, अन्तर्राष्ट्रीयव्यापारे विनिमयदरं च प्रभावितं कर्तुं शक्नोति। विनिमयदरेषु उतार-चढावस्य प्रत्यक्षः प्रभावः विदेशेषु द्रुतवितरणं सम्बद्धानां वस्तूनाम् मूल्येषु व्ययेषु च भवति ।

आपूर्तिशृङ्खलायाः दृष्ट्या स्थिराः आर्थिकनीतयः, उचितमौद्रिकनीतयः च आपूर्तिशृङ्खलायाः सुचारुप्रवाहं सुनिश्चित्य साहाय्यं कर्तुं शक्नुवन्ति । यदि ट्रम्पस्य प्रस्तावाः कार्यान्विताः भवन्ति तर्हि नीति-अनिश्चिततायाः वर्धनं भवितुम् अर्हति, येन विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य आपूर्ति-शृङ्खलायाः स्थिरता प्रभाविता भवितुम् अर्हति आपूर्तिकर्ताः नीतिपरिवर्तनस्य कारणेन उत्पादनयोजनानि समायोजयितुं शक्नुवन्ति, तथा च रसदकम्पनयः परिवहनव्ययस्य उतार-चढावस्य सामनां कर्तुं शक्नुवन्ति, येन विदेशेषु द्रुतवितरणस्य कृते आव्हानानि आनेतुं शक्यन्ते

तस्मिन् एव काले ट्रम्पस्य वचनेन अन्तर्राष्ट्रीय-आर्थिक-मञ्चे अमेरिका-देशस्य भूमिका, नीति-अभिमुखीकरणं च प्रतिबिम्बितम् अस्ति । विश्वस्य बृहत्तमेषु अर्थव्यवस्थासु अन्यतमः इति नाम्ना अमेरिकादेशस्य आर्थिकनीतिसमायोजनानां प्रभावः अन्येषु देशेषु अवश्यमेव भविष्यति । अमेरिकादेशेन सह निकटव्यापारसम्बन्धयुक्तानां देशानाम् अस्य प्रभावः अधिकः महत्त्वपूर्णः भवितुम् अर्हति ।

विदेशेषु द्रुतवितरणक्षेत्रे देशैः परिवर्तनशीलस्य आर्थिकवातावरणस्य अनुकूलतायै स्वस्य रसदसंरचनायाः सुदृढीकरणं कृतम् अस्ति । केचन देशाः मालवाहकपरिवहनस्य दक्षतां सुधारयितुम् बन्दरगाहेषु विमानस्थानकेषु च निवेशं वर्धितवन्तः अन्ये देशाः रसदप्रौद्योगिक्यां नवीनतां सक्रियरूपेण प्रवर्धयन्ति, यथा बुद्धिमान् गोदामप्रबन्धनप्रणाल्याः आरम्भः, द्रुतवितरणमार्गाणां अनुकूलनं च एतेषां प्रयासानां उद्देश्यं रसदव्ययस्य न्यूनीकरणं, सेवागुणवत्तासुधारः, अन्तर्राष्ट्रीयविपण्ये प्रतिस्पर्धां वर्धयितुं च अस्ति ।

परन्तु ट्रम्पस्य टिप्पणीभिः आनिताः सम्भाव्यनीतिपरिवर्तनानि एतेषां देशानाम् विकासलयं बाधितुं शक्नुवन्ति। यथा, मौद्रिकनीतौ अस्थिरतायाः कारणेन निवेशनिधिप्रवाहे परिवर्तनं भवितुम् अर्हति, येन वित्तपोषणस्रोताः, आधारभूतसंरचनानिर्माणस्य प्रगतिः च प्रभाविता भवति व्यापारनीतिषु समायोजनेन व्यापारघर्षणं अपि उत्पद्यते, विदेशेषु द्रुतवितरणार्थं सीमापारपरिवहनस्य बाधाः अपि वर्धयितुं शक्यन्ते ।

अपरपक्षे विदेशेषु एक्स्प्रेस्-वितरण-उद्योगे उपभोक्तृमागधा महत्त्वपूर्णा भूमिकां निर्वहति । यदि ट्रम्पस्य आर्थिकनीतिदृष्टिकोणाः अमेरिकी अर्थव्यवस्थायां अस्थिरतां जनयन्ति तर्हि उपभोक्तृणां क्रयशक्तिं उपभोक्तृविश्वासं च प्रभावितं कर्तुं शक्नोति। उपभोक्तारः विदेशीयवस्तूनाम् स्वस्य माङ्गं न्यूनीकर्तुं शक्नुवन्ति, येन विदेशेषु एक्स्प्रेस् वितरणस्य व्यापारस्य परिमाणं नकारात्मकरूपेण प्रभावितं भवति ।

अद्यत्वे यदा वैश्विक-अर्थव्यवस्था परस्परनिर्भरतां प्राप्नोति तदा विदेशेषु एक्स्प्रेस्-वितरण-उद्योगेन अन्तर्राष्ट्रीय-आर्थिक-स्थितौ परिवर्तनं प्रति निकटतया ध्यानं दातुं, विविध-संभाव्य-चुनौत्यानां सक्रियरूपेण प्रतिक्रियां दातुं च आवश्यकता वर्तते |. अन्तर्राष्ट्रीयसहकार्यं सुदृढं कृत्वा, परिचालनप्रतिमानानाम् अनुकूलनं कृत्वा, सेवास्तरं सुधारयित्वा उद्योगस्य सततविकासं प्राप्तुं।