सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ब्रिटिश एयरवेजस्य विमानसमायोजनस्य विदेशेषु एक्स्प्रेस् सेवानां च सम्भाव्यः सम्बन्धः

ब्रिटिश एयरवेजस्य विमानसमायोजनं विदेशेषु द्रुतसेवाभिः सह सम्भाव्यसम्बन्धः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक आर्थिकपरिदृश्यस्य दृष्ट्या अन्तर्राष्ट्रीयव्यापारे गतिशीलपरिवर्तनानि विमानपरिवहन-उद्योगं प्रभावितयन्ति । ब्रिटिश एयरवेजस्य कदमः कतिपयेषु विपण्यमागधासु समायोजनं प्रतिबिम्बयितुं शक्नोति, यत् विदेशेषु द्वारे द्वारे द्रुतवितरणस्य परिमाणं प्रवाहं च परोक्षरूपेण प्रभावितं करिष्यति। यदा अन्तर्राष्ट्रीयविमानयानानां विन्यासः परिवर्तते तदा द्रुतवितरणस्य मार्गाः, समयसापेक्षता च अपि परिवर्तयितुं शक्नुवन्ति । यथा, मूलतः अस्मिन् मार्गे अवलम्बितानां द्रुतमालानां पुनः मार्गनिर्धारणस्य आवश्यकता भवितुम् अर्हति, येन परिवहनव्ययः वर्धते, वितरणसमये विलम्बः च भवितुम् अर्हति

तदतिरिक्तं उपभोक्तृणां शॉपिङ्ग्-अभ्यासाः आवश्यकताः च निरन्तरं विकसिताः सन्ति । यथा यथा ब्रिटिश एयरवेजः स्वस्य विमानयानस्य समायोजनं करोति तथा तथा उपभोक्तृणां क्रयणस्य अभिप्रायः, विदेशेषु मालस्य पद्धतयः च परिवर्तयितुं शक्नुवन्ति । यदि न्यूनानि विमानयानानि मालस्य परिवहनं अधिकं कठिनं कुर्वन्ति तर्हि उपभोक्तारः स्थानीयवस्तूनाम् चयनं कर्तुं अधिकं प्रवृत्ताः भवितुम् अर्हन्ति, अतः विदेशेषु द्वारे द्वारे द्रुतवितरणस्य माङ्गं प्रभावितं भवति तद्विपरीतम्, यदि कतिपयानां विदेशीयवस्तूनाम् उपभोक्तृमागधा प्रबलं तिष्ठति तर्हि द्रुतवितरणकम्पनयः व्यावसायिकस्थिरतां विकासं च निर्वाहयितुम् अन्यपरिवहनविधयः अन्वेष्टुं शक्नुवन्ति

रसदप्रौद्योगिक्याः दृष्ट्या उन्नतसूचनाकरणं बुद्धिमान् साधनानि च विदेशेषु द्रुतगतिना द्वारसेवानां पुनः आकारं ददति। वास्तविकसमयनिरीक्षणप्रणालीनां, बृहत्दत्तांशविश्लेषणस्य अन्यप्रौद्योगिकीनां च अनुप्रयोगेन एक्स्प्रेस्वितरणकम्पनयः परिवहनमार्गस्य अधिकसटीकरूपेण योजनां कर्तुं वितरणदक्षतायां सुधारं कर्तुं च समर्थाः भवन्ति परन्तु ब्रिटिश-वायुसेवा-विमानयानेषु परिवर्तनेन एतेषां प्रौद्योगिकीनां प्रयोगाय नूतनाः आव्हानाः अवसराः च आनेतुं शक्यन्ते । यथा, परिवहनमार्गेषु परिवर्तनस्य सामना कुर्वन् द्रुतवितरणकम्पनीनां कृते तान्त्रिकसाधनानाम् अधिकलचीलतया उपयोगः करणीयः तथा च संसाधनविनियोगस्य अनुकूलनं करणीयम् यत् द्रुतवितरणं समये सटीकतया च गन्तव्यस्थानं प्राप्तुं शक्नोति इति सुनिश्चितं भवति

नीतिवातावरणस्य विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु विमानपरिवहनउद्योगे च महत्त्वपूर्णः प्रभावः भवति । देशानाम् व्यापारनीतयः, सीमाशुल्कनिरीक्षणपरिपाटाः इत्यादयः प्रत्यक्षवितरणसेवानां मूल्यं कार्यक्षमतां च प्रत्यक्षतया परोक्षतया वा प्रभावितं करिष्यन्ति। ब्रिटिश एयरवेजस्य विमानयानानां समायोजनं नीतिवातावरणे परिवर्तनेन सह सम्बद्धं भवितुम् अर्हति, एतेषां नीतिपरिवर्तनानां प्रभावः विदेशेषु द्रुतवितरणव्यापारस्य अनुपालनस्य परिचालनप्रतिरूपस्य च उपरि अपि भवितुम् अर्हति एक्स्प्रेस् डिलिवरी कम्पनीनां नीतिगतिशीलतायां निकटतया ध्यानं दातुं आवश्यकता वर्तते तथा च परिवर्तनशीलनीतिवातावरणस्य अनुकूलतायै व्यावसायिकरणनीतयः शीघ्रं समायोजयितुं आवश्यकाः सन्ति।

सारांशतः यद्यपि ब्रिटिशवायुसेवायाः विमानयानानां समायोजनं एकान्तघटना इव भासते तथापि विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाभिः सह अविच्छिन्नरूपेण सम्बद्धः अस्ति एते सम्पर्काः अर्थव्यवस्था, उपभोगः, प्रौद्योगिकी, नीतिः इत्यादिषु बहुस्तरयोः परस्परं सम्बद्धाः सन्ति, भविष्यस्य विकासप्रवृत्तीनां च संयुक्तरूपेण आकारं ददति ।