सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> कालस्य विकासे आर्थिकपरिवर्तनानि नवीनरसदप्रवृत्तयः च

कालस्य विकासस्य अन्तर्गतं आर्थिकपरिवर्तनं नवीनं रसदप्रवृत्तयः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकविकासः उपभोगप्रकारेषु परिवर्तनं चालयति, उपभोक्तृणां मालस्य माङ्गल्यं च अधिकविविधतां व्यक्तिगतं च भवति । एतेन रसदसेवानां कृते अधिकानि आवश्यकतानि, विशेषतः सीमापार-रसदस्य कृते, अग्रे स्थापितानि सन्ति । जुलैमासे भाकपायां परिवर्तनं उपभोक्तृणां क्रयणनिर्णयान् उपभोगस्य अपेक्षां च किञ्चित्पर्यन्तं प्रभावितवती । वर्धमानव्ययस्य सन्दर्भे रसदकम्पनीनां मूल्यस्य सेवागुणवत्तायाः च उपभोक्तृणां द्वयात्मकानि आवश्यकतानि पूर्तयितुं परिचालनरणनीतयः अनुकूलितुं, दक्षतायां सुधारं कर्तुं, व्ययस्य न्यूनीकरणस्य च आवश्यकता वर्तते

तस्मिन् एव काले प्रौद्योगिक्याः उन्नतिः रसद-उद्योगे अपि नवीनतां प्राप्तवती अस्ति । यथा, बुद्धिमान् रसदप्रबन्धनप्रणाल्याः स्वचालितगोदामसाधनेन च रसदसञ्चालनस्य कार्यक्षमतायाः महती उन्नतिः अभवत् परन्तु नूतनानां प्रौद्योगिकीनां प्रयोगाय पूंजीनिवेशस्य अपि आवश्यकता भवति, यत् वर्धमानस्य भाकपा-काले उद्यमानाम् कृते महत् दबावः भवति ।

सीमापारं रसदं दृष्ट्वा विदेशेषु शॉपिङ्ग् इत्यस्य उदयेन विदेशेषु द्रुतवितरणसेवानां माङ्गल्यं बहु वर्धितम् अस्ति । परन्तु सीपीआई-वृद्ध्या सह परिवहनव्ययस्य वृद्धिः, विनिमयदरस्य उतार-चढावः इत्यादयः कारकाः विदेशेषु एक्स्प्रेस्-वितरणस्य मूल्यं सेवा-गुणवत्ता च प्रभावितं कर्तुं शक्नुवन्ति उपभोक्तारः यदा विदेशेषु उत्पादानाम् अनुसरणं कुर्वन्ति तदा तेषां एतेषां कारकानाम् प्रभावः अपि विचारणीयः भवति ।

संक्षेपेण वक्तुं शक्यते यत् जुलैमासे भाकपायां परिवर्तनं रसद-उद्योगेन सह विशेषतः सीमापार-रसद-क्षेत्रेण सह अविच्छिन्नरूपेण सम्बद्धम् अस्ति । स्थायिविकासं प्राप्तुं उपभोक्तृभ्यः उत्तमसेवाः प्रदातुं च आर्थिकपरिवर्तनस्य तरङ्गस्य लचीलेन प्रतिक्रियां दातुं रसदकम्पनीनां आवश्यकता वर्तते।