सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ई-वाणिज्यस्य अन्तर्राष्ट्रीयकार्याणां च सम्भाव्यं परस्परं संयोजनम्

ई-वाणिज्यस्य अन्तर्राष्ट्रीयकार्याणां च सम्भाव्यः चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायल रक्षासेनायाः “येहुदा विजयशिबिरम्” इति विषये अमेरिकीविदेशसचिवस्य ब्लिङ्केन् इत्यस्य निर्णयान् उदाहरणरूपेण गृह्यताम् । अयं निर्णयः अन्तर्राष्ट्रीयराजनीतेः व्याप्तिपर्यन्तं सीमितः इति भासते, परन्तु अन्तर्राष्ट्रीयसम्बन्धेषु परिवर्तनं, तस्य पृष्ठतः प्रतिबिम्बितं विदेशनीतिसमायोजनं च वैश्विक-आर्थिक-प्रतिमानं परोक्षरूपेण प्रभावितं कर्तुं शक्नोति

वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे ई-वाणिज्यस्य महत्त्वपूर्णः भागः अस्ति, तस्य विकासः च बाह्य-वातावरणेन सह निकटतया सम्बद्धः अस्ति । अन्तर्राष्ट्रीयराजनीत्यां उतार-चढावः व्यापारनीतिषु परिवर्तनं जनयितुं शक्नोति, यत् क्रमेण ई-वाणिज्यस्य सीमापार-रसद-व्ययस्य, शुल्क-नीतीनां च प्रभावं जनयति यथा, यदि द्वयोः देशयोः राजनैतिकसम्बन्धाः तनावपूर्णाः भवन्ति तर्हि व्यापारबाधाः वर्धन्ते, येन ई-वाणिज्यकम्पनयः सीमापारव्यापारे अधिकानि आव्हानानि सम्मुखीकुर्वन्ति, यथा अतिरिक्तशुल्काः, बोझिलाः सीमाशुल्कघोषणाप्रक्रियाः च

तत्सह अन्तर्राष्ट्रीयराजनैतिकस्थितेः अस्थिरता उपभोक्तृविश्वासं उपभोगाभ्यासं च प्रभावितं कर्तुं शक्नोति । यदा अन्तर्राष्ट्रीयस्थितिः अशांतं भवति तदा उपभोक्तारः अनावश्यकं उपभोगं न्यूनीकर्तुं शक्नुवन्ति, यत् उपभोक्तृमागधायां निर्भरस्य ई-वाणिज्य-उद्योगस्य कृते निःसंदेहं महती आव्हानं भवति

अपरपक्षे अन्तर्राष्ट्रीयराजनीत्यां केचन सहकार्यं गठबन्धनसम्बन्धाः च ई-वाणिज्यस्य नूतनावकाशान् अपि सृजितुं शक्नुवन्ति । यथा, केषाञ्चन देशानाम् मध्ये कृताः व्यापारसम्झौताः सीमापारं ई-वाणिज्यव्यवहारस्य व्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति तथा च सीमापारं ई-वाणिज्यस्य विकासं प्रवर्धयितुं शक्नुवन्ति

परन्तु ई-वाणिज्य-उद्योगस्य एव स्वतन्त्रता, अनुकूलता च किञ्चित् अस्ति । अन्तर्राष्ट्रीयराजनैतिकवातावरणे परिवर्तनस्य सामनां कुर्वन्तः ई-वाणिज्यकम्पनयः प्रायः चुनौतीनां प्रतिक्रियां ददति तथा च परिचालनरणनीतयः समायोजयित्वा आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं कृत्वा अवसरान् गृह्णन्ति

संक्षेपेण, यद्यपि अन्तर्राष्ट्रीयराजनैतिककार्येषु परिवर्तनं ई-वाणिज्य-उद्योगं प्रत्यक्षतया न प्रभावितं करोति तथापि ते अविच्छिन्नरूपेण सम्बद्धाः सन्ति, भविष्ये विकासे च एषः कडिः महत्त्वपूर्णां भूमिकां निर्वहति |.