समाचारं
समाचारं
Home> उद्योगसमाचारः> ई-वाणिज्यम् एक्स्प्रेस् तथा क्रीडावैभवः सीमापार-एकीकरणस्य भविष्यस्य सम्भावनाः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तत्सह क्रीडाक्षेत्रं निरन्तरं तेजः सृजति । ओलम्पिकक्रीडायां चीनीयमहिलामुक्केबाजीविषये चाङ्ग युआन् इत्यस्याः प्रथमं स्वर्णपदकं उदाहरणरूपेण गृह्यताम् । यद्यपि ई-वाणिज्यस्य द्रुतवितरणस्य क्रीडायाः च परस्परं किमपि सम्बन्धः नास्ति इति भासते तथापि यदि गभीरं चिन्तयति तर्हि केषुचित् पक्षेषु द्वयोः समानता अस्ति ।
सर्वप्रथमं ई-वाणिज्य-एक्सप्रेस्-वितरणं, क्रीडा-कार्यक्रमाः च वेगस्य, कार्यक्षमतायाः च उपरि बलं ददति । ई-वाणिज्यस्य क्षेत्रे द्रुतं सटीकं च वितरणं उपभोक्तृसन्तुष्टेः कुञ्जी भवति, क्रीडकैः अपि उत्तमपरिणामानां कृते प्रयत्नार्थं यथाशीघ्रं कुशलतया च स्पर्धां सम्पन्नं कर्तव्यम्
द्वितीयं, उभयत्र सामूहिककार्यस्य आवश्यकता वर्तते। ई-वाणिज्यस्य द्रुतवितरणस्य सम्पूर्णा प्रक्रिया, आदेशनात्, गोदामस्य, क्रमणं वितरणपर्यन्तं, प्रत्येकं कडिः दलस्य सदस्यानां निकटसहकार्यात् अविभाज्यः भवति, क्रीडाकार्यक्रमेषु प्रशिक्षकाः, एथलीट्, रसदसहायककर्मचारिणः इत्यादयः एकत्र एकं दलं निर्मान्ति लक्ष्याणां कृते प्रयतन्ते।
अपि च ई-वाणिज्यस्य एक्स्प्रेस् वितरणं, क्रीडा च प्रतिस्पर्धात्मकदबावस्य सामनां कुर्वन्ति । ई-वाणिज्य-विपण्ये प्रमुखाः एक्स्प्रेस्-वितरण-कम्पनयः ग्राहकानाम् कृते स्पर्धां कर्तुं सेवा-गुणवत्तायां निरन्तरं सुधारं कुर्वन्ति, व्ययस्य न्यूनीकरणं च कुर्वन्ति;
परन्तु ई-वाणिज्यस्य द्रुतवितरणस्य क्रीडायाः च मध्ये अपि केचन भेदाः सन्ति । ई-वाणिज्यस्य द्रुतवितरणेन व्यावसायिकमूल्यं आर्थिकलाभं च अधिकं ध्यानं दत्तं भवति, यदा तु क्रीडायां क्रीडाक्षमतां प्रवर्धयितुं शारीरिकमानसिकस्वास्थ्यस्य प्रवर्धनं च अधिकं केन्द्रीक्रियते
भेदेऽपि तौ सर्वथा विरक्तौ न स्तः । ई-कॉमर्स एक्सप्रेस् डिलिवरी ब्राण्ड् प्रचारार्थं क्रीडाकार्यक्रमानाम् उपयोगं कर्तुं शक्नोति। यथा, एक्स्प्रेस् डिलिवरी कम्पनयः ब्राण्ड् जागरूकतां प्रतिष्ठां च वर्धयितुं क्रीडाकार्यक्रमानाम् प्रायोजकत्वं कर्तुं शक्नुवन्ति । तत्सह, क्रीडातारकाणां प्रभावः ई-वाणिज्यस्य द्रुतवितरणस्य विषये अपि अधिकं ध्यानं व्यापारं च आनेतुं शक्नोति ।
क्रमेण ई-वाणिज्यस्य द्रुतवितरणस्य विकासात् क्रीडा अपि शिक्षितुं शक्नोति । यथा, ई-वाणिज्य एक्स्प्रेस् इत्यस्य बृहत् आँकडा विश्लेषणप्रौद्योगिक्याः उपयोगेन एथलीट्-प्रशिक्षणस्य प्रतियोगितायाः च आँकडानां सटीकविश्लेषणं कर्तुं शक्यते, येन अधिकवैज्ञानिकप्रशिक्षणं प्रतियोगितारणनीतयः च निर्मातुं शक्यन्ते
संक्षेपेण ई-वाणिज्यस्य एक्स्प्रेस् वितरणं क्रीडां च परस्परं शिक्षितुं, स्वस्य भविष्यविकासे परस्परं प्रचारयितुं च सम्भावना वर्तते। वयं द्वयोः अधिकं रोमाञ्चकारीं सीमापारं एकीकरणं द्रष्टुं प्रतीक्षामहे, समाजस्य विकासाय अधिकानि आश्चर्यं प्रगतिञ्च आनयति |.