समाचारं
समाचारं
Home> Industry News> चीनस्य उदयमान-उद्योगेषु सफलताः, चुनौतीः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतेषां औद्योगिककठिनतानां ई-वाणिज्यस्य द्रुतवितरण-उद्योगेन सह किमपि सम्बन्धः नास्ति इति भासते, परन्तु वस्तुतः तेषां सम्बन्धः अविच्छिन्नः अस्ति । ई-वाणिज्यस्य द्रुतवितरणस्य तीव्रविकासः कुशलरसदजालस्य सूचनाप्रौद्योगिकीसमर्थनस्य च उपरि निर्भरं भवति । तेषु सूचनाप्रक्रियाकरणं, आँकडासंचरणं च चिप् प्रौद्योगिक्याः गारण्टीतः अविभाज्यम् अस्ति । उच्चगुणवत्तायुक्ताः चिप्स् आँकडासंसाधनस्य गतिं वर्धयितुं शक्नुवन्ति तथा च रसदमार्गनियोजनं अनुकूलितुं शक्नुवन्ति, येन द्रुतवितरणस्य दक्षतायां सटीकतायां च सुधारः भवति परन्तु यदा चिप्-उद्योगः अटङ्कानां सम्मुखीभवति तदा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः एकः एव जीवितुं न शक्नोति । "अटकगले" समस्या अस्थिरचिप-आपूर्तिं मूल्ये च उतार-चढावं जनयितुं शक्नोति, येन ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां परिचालनव्ययः वर्धते एतस्याः आव्हानस्य सामना कर्तुं ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभ्यः पूर्वमेव रणनीतिक-योजनानि निर्मातुं, चिप-आपूर्तिकर्तृभिः सह सहकार्यं सुदृढं कर्तुं, प्रौद्योगिकी-नवीनीकरणस्य मार्गं संयुक्तरूपेण अन्वेष्टुं च आवश्यकम् अस्ति तत्सह, स्वस्य सूचनाप्रणाल्याः अनुसन्धानविकासयोः निवेशं वर्धयिष्यति तथा च सम्भाव्यजोखिमानां न्यूनीकरणाय विद्यमानचिपसंसाधनानाम् उपयोगदक्षतायां सुधारं करिष्यति। अधिकस्थूलदृष्ट्या उद्योगानां मध्ये अन्तरक्रिया जटिला गतिशीलप्रक्रिया अस्ति । चिप-उद्योगे सफलताः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे नूतन-जीवनशक्तिं प्रविष्टुं शक्नुवन्ति । अस्माकं देशस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं एषः परस्परनिर्भरः परस्परं सुदृढीकरणं च कुर्वन् महत् महत्त्वं वर्तते। वैश्विक आर्थिकसमायोजनस्य सन्दर्भे स्पर्धा अधिकाधिकं तीव्रा अभवत् । यदि अस्माकं देशः अन्तर्राष्ट्रीयमञ्चे अनुकूलस्थानं प्राप्तुम् इच्छति तर्हि प्रौद्योगिकीबाधाः भङ्ग्य औद्योगिक-उन्नयनं प्राप्तव्यम् | अस्य कृते सर्वकाराणां, उद्यमानाम्, वैज्ञानिकसंशोधनसंस्थानां च मिलित्वा नवीनतायाः कृते सशक्तं समन्वयं निर्मातुं आवश्यकम् अस्ति । सर्वकारेण एतादृशाः नीतयः नियमाः च निर्मातव्याः ये वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणाय अनुकूलाः भवेयुः, मूलभूत-अनुसन्धानस्य निवेशं वर्धयितव्यम्, औद्योगिक-विकासाय च उत्तमं नीति-वातावरणं निर्मातव्यम् |. उद्यमाः विपण्यसंस्थारूपेण स्वभूमिकां निर्वहन्ति, स्वस्वतन्त्रनवाचारक्षमतां वर्धयितुं, अन्तर्राष्ट्रीयप्रतिस्पर्धायां सहकार्यं च सक्रियरूपेण भागं गृह्णीयुः वैज्ञानिकसंशोधनसंस्थाः अत्याधुनिकप्रौद्योगिकीषु ध्यानं दद्युः, उच्चगुणवत्तायुक्तप्रतिभानां संवर्धनं कुर्वन्तु, औद्योगिकनवीनीकरणाय बौद्धिकसमर्थनं च दातव्याः। संक्षेपेण औद्योगिकविकासे विविधानां आव्हानानां सम्मुखे अस्माभिः स्पष्टं मनः स्थापयितव्यं यत् अस्माभिः न केवलं समस्यायाः जटिलतां द्रष्टव्या, अपितु अस्माकं आत्मविश्वासः सुदृढः करणीयः, सक्रियरूपेण समाधानं च अन्वेष्टव्यम्। एतेन एव वयं स्वदेशस्य अर्थव्यवस्थायाः सततं स्वस्थं च विकासं प्राप्तुं शक्नुमः, देशस्य व्यापकप्रतिस्पर्धां च वर्धयितुं शक्नुमः।