समाचारं
समाचारं
Home> Industry News> "चीनी उपभोगे नवीनाः प्रवृत्तयः: ऑनलाइन तथा ऑफलाइन इत्येतयोः एकीकरणं परिवर्तनं च"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिक्याः तीव्रविकासेन सह ऑनलाइन-शॉपिङ्ग् जनानां जीवनस्य अनिवार्यः भागः अभवत् । सुविधाजनकः शॉपिंग-अनुभवः समृद्धः उत्पादचयनः च उपभोक्तृभ्यः गृहात् बहिः न गत्वा विविधान् आवश्यकतान् पूरयितुं समर्थयति । विशेषतः ई-वाणिज्य-मञ्चानां निरन्तरं अनुकूलनं बुद्धिमान् अनुशंस-अल्गोरिदम् च उपभोक्तृभ्यः स्वस्य प्रिय-उत्पादानाम् अन्वेषणं सुलभं करोति ।
अफलाइनपक्षे पर्यटन-उद्योगस्य विकासः दृष्टिगोचरः अस्ति । चीनीयपर्यटकाः सम्पूर्णे विश्वे दृश्यन्ते ते न केवलं दर्शनीयस्थलानां अनुसरणं कुर्वन्ति, अपितु स्थानीयसांस्कृतिकानुभवानाम् विशेषोपभोगस्य च विषये अपि ध्यानं ददति । पर्यटनकाले शॉपिङ्ग्-उपभोगः महत्त्वपूर्णः कडिः अभवत् ।
तौ स्वतन्त्रौ दृश्यते, परन्तु वस्तुतः तौ अविच्छिन्नरूपेण सम्बद्धौ स्तः । ऑनलाइन-शॉपिङ्ग् इत्यस्य सुविधा विविधता च अफलाइन-यात्रायाः सज्जतायै सुविधां प्रदाति । पर्यटकाः यात्रायाः आवश्यकवस्तूनि, स्थानीयविशेषपदार्थानि इत्यादीनि पूर्वमेव ऑनलाइन-रूपेण क्रेतुं शक्नुवन्ति ।
तत्सह, अफलाइनयात्रानुभवः अपि ऑनलाइन-शॉपिङ्ग्-विकल्पान् प्रभावितं करोति । यात्रायाः समये पर्यटकाः येषां विशेषवस्तूनाम् सांस्कृतिकतत्त्वानां च सम्पर्कं प्राप्नुवन्ति, तेषां इच्छा उत्पन्ना यत् ते समानानि उत्पादनानि ऑनलाइन-रूपेण अन्वेष्टुं शक्नुवन्ति । एषः परस्परप्रभावः उपभोक्तृविपण्यस्य निरन्तरं नवीनतां विकासं च चालयति ।
उपभोक्तृप्रवृत्तौ एतत् परिवर्तनं अवगन्तुं ग्रहीतुं च व्यापारिणां कृते महत्त्वपूर्णम् अस्ति । तेषां उत्पादनिर्माणे, विपणनरणनीतिषु इत्यादिषु तदनुरूपं समायोजनं कर्तुं आवश्यकता वर्तते। उदाहरणार्थं, ऑनलाइन-शॉपिङ्ग्-कृते अस्माभिः उपयोक्तृ-अनुभवं सुधारयितुम्, रसद-वितरण-सेवानां अनुकूलनं च करणीयम्, पर्यटकानाम् व्यक्तिगत-आवश्यकतानां पूर्तये अद्वितीय-उत्पादानाम्, सेवानां च निर्माणे ध्यानं दातव्यम्
संक्षेपेण चीनस्य उपभोगक्षेत्रे नूतनाः प्रवृत्तयः, अन्तर्जालद्वारा वा अफलाइन-रूपेण वा, जनानां उत्तमजीवनस्य अन्वेषणं, उपभोगसंकल्पनासु परिवर्तनं च प्रतिबिम्बयन्ति कालस्य तालमेलं कृत्वा निरन्तरं नवीनतां कृत्वा सुधारं कृत्वा एव वयं तीव्रविपण्यस्पर्धायां अजेयः भवितुम् अर्हति।