सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> Pinduoduo इत्यस्य संस्थापकः शीर्षस्थाने आरोहति, ई-वाणिज्य-उद्योगे च परिवर्तनं करोति

पिण्डुओडुओ इत्यस्य संस्थापकः शीर्षस्थाने आरुह्य ई-वाणिज्य-उद्योगे परिवर्तनं करोति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-उद्योगस्य विकासः अन्तिमेषु वर्षेषु तीव्रगत्या अभवत्, पिण्डुओडुओ च स्वस्य अद्वितीयव्यापारप्रतिरूपेण तीव्रगत्या उन्नतिः अभवत् । अस्य सामाजिक-ई-वाणिज्य-रणनीत्या समूहक्रयणं, मूल्यसौदामिकी इत्यादिभिः पद्धतीनां माध्यमेन बहुसंख्याकाः उपयोक्तारः आकृष्टाः, उपभोक्तृणां शॉपिङ्ग-अभ्यासाः च परिवर्तिताः हुआङ्ग झेङ्गस्य सफलता ई-वाणिज्य-उद्योगस्य समग्रविकासप्रवृत्त्या सह निकटतया सम्बद्धा अस्ति ।

ई-वाणिज्य-उद्योगस्य विकासेन सम्बन्धित-उद्योगानाम् समृद्धिः अभवत्, यस्य द्रुत-वितरण-उद्योगः महत्त्वपूर्णः भागः अस्ति । यथा यथा ई-वाणिज्यव्यवहारस्य परिमाणं वर्धमानं भवति तथा तथा एक्स्प्रेस् डिलिवरी कम्पनीनां व्यावसायिकमात्रा अपि महती वर्धिता अस्ति । बाजारस्य माङ्गं पूर्तयितुं द्रुतवितरणकम्पनयः सेवानां अनुकूलनं, वितरणदक्षतायां सुधारं कुर्वन्ति, तथा च विविधानि नवीनवितरणप्रतिमानाः, यथा तत्क्षणवितरणं, रात्रौ वितरणम् इत्यादीनि प्रारम्भं कुर्वन्ति

तस्मिन् एव काले ई-वाणिज्य-उद्योगे स्पर्धा अधिकाधिकं तीव्रा भवति । पिण्डुओडुओ इत्यस्य प्रतियोगितातः विशिष्टतां प्राप्तुं क्षमता तस्य सटीकविपण्यस्थापनात् अभिनवविपणनरणनीतिभ्यः च अविभाज्यम् अस्ति । परन्तु स्पर्धायाः कारणात् काश्चन समस्याः अपि आगताः, यथा मूल्ययुद्धानि येन केषाञ्चन व्यापारिणां लाभहानिः, उत्पादस्य गुणवत्ता च विषमा अभवत्

ई-वाणिज्य-उद्योगस्य तीव्र-विकासस्य समाजे अपि गहनः प्रभावः अभवत् । एकतः ई-वाणिज्यसञ्चालनम्, ग्राहकसेवा, रसदः इत्यादयः पदाः सन्ति, अपरतः पारम्परिकखुदरा-उद्योगे अपि अस्य प्रभावः अभवत्, येन तस्य परिवर्तनं प्रेरितम् अस्ति तथा च उन्नयनं कुर्वन् ।

संक्षेपेण वक्तुं शक्यते यत् पिण्डुओडुओ संस्थापकः हुआङ्ग झेङ्गः चीनदेशस्य सर्वाधिकधनवान् पुरुषः अभवत् इति घटना ई-वाणिज्य-उद्योगस्य विकासस्य महत्त्वपूर्णं प्रतीकम् अस्ति । एतत् न केवलं ई-वाणिज्य-उद्योगस्य विशाल-क्षमतां प्रतिबिम्बयति, अपितु स्थायि-विकास-प्राप्त्यर्थं उद्योगस्य विकासे सम्मुखीभूतानां आव्हानानां अवसरानां च विषये ध्यानं दातुं स्मरणं करोति |.