समाचारं
समाचारं
गृह> उद्योगसमाचारः> ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य च गुप्तः कडिः: व्यावहारिक-अनुप्रयोगाः भविष्यस्य प्रवृत्तयः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य उदयेन द्रुतवितरणव्यापारे विस्फोटकवृद्धिः अभवत् । एक्स्प्रेस् वितरणकम्पनयः स्वस्य रसदजालस्य अनुकूलनं कृतवन्तः, शीघ्रवितरणस्य उपभोक्तृणां अपेक्षां पूरयितुं वितरणदक्षतां च उन्नतवन्तः। तस्मिन् एव काले ई-वाणिज्य-मञ्चाः विक्रय-प्रतिरूपेषु निरन्तरं नवीनतां कुर्वन्ति, यथा लाइव-स्ट्रीमिंग्, सामाजिक-ई-वाणिज्यम् इत्यादयः, येन एक्स्प्रेस्-वितरणस्य माङ्गं अधिकं उत्तेजितं भवति
परन्तु ई-वाणिज्यस्य, द्रुतवितरण-उद्योगानाम् विकासः सुचारुरूपेण न अभवत् । द्रुतवितरणसेवानां गुणवत्ता भिन्ना भवति, नष्टवस्तूनि, विलम्बः इत्यादयः समस्याः च समये समये भवन्ति, येन उपभोक्तृणां शॉपिङ्ग-अनुभवः प्रभावितः भवति तदतिरिक्तं पर्यावरणसंरक्षणस्य जागरूकतायाः वर्धनेन सह द्रुतपैकेजिंग् इत्यनेन उत्पद्यमानायाः पर्यावरणप्रदूषणसमस्यायाः अपि तत्कालं समाधानस्य आवश्यकता वर्तते
एतासां आव्हानानां सामना कर्तुं ई-वाणिज्यकम्पनीनां, एक्स्प्रेस् डिलिवरीकम्पनीनां च सहकार्यं सुदृढं कर्तुं आवश्यकता वर्तते । एकतः ई-वाणिज्य-मञ्चाः उत्पाद-माङ्गस्य पूर्वमेव पूर्वानुमानं कर्तुं बृहत्-आँकडा-विश्लेषणस्य उपयोगं कर्तुं शक्नुवन्ति तथा च द्रुत-वितरण-कम्पनीभ्यः अधिकसटीक-वितरण-योजनानि प्रदातुं शक्नुवन्ति अपरपक्षे एक्स्प्रेस् डिलिवरी कम्पनीभिः प्रौद्योगिकीनिवेशं वर्धयितुं बुद्धिमान् क्रमणं मानवरहितवितरणं च इत्यादीनां नवीनप्रौद्योगिकीनां परिचयः करणीयः येन रसददक्षतायां सुधारः भवति तथा च परिचालनव्ययस्य न्यूनीकरणं भवति।
भविष्ये ई-वाणिज्यस्य, द्रुतवितरण-उद्योगस्य च एकीकरणं अधिकं गहनं भविष्यति । सीमापार-ई-वाणिज्यस्य विकासेन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापारस्य वृद्धिः भविष्यति, तत्सह, ग्रामीण-ई-वाणिज्यस्य उदयेन एक्सप्रेस्-वितरण-उद्योगस्य कृते अपि नूतनं विपण्यस्थानं उद्घाटितं भविष्यति |. 5G, इन्टरनेट् आफ् थिङ्ग्स् इत्यादीनां प्रौद्योगिकीनां व्यापकप्रयोगेन ई-वाणिज्यम्, एक्स्प्रेस् डिलिवरी-उद्योगाः च अधिकं बुद्धिमान् कुशलं च परिचालनप्रबन्धनं प्राप्नुयुः
संक्षेपेण ई-वाणिज्यम्, द्रुतवितरण-उद्योगः च परस्परनिर्भराः परस्परं सुदृढाः च सन्ति । निरन्तर-नवीनीकरणेन, समन्वित-विकासेन च एव वयं भयंकर-विपण्य-प्रतिस्पर्धायां अजेय-रूपेण तिष्ठितुं शक्नुमः, आर्थिक-सामाजिक-विकासे च अधिकं योगदानं दातुं शक्नुमः |.