सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ऑस्ट्रेलिया-अमेरिका-देशयोः कूटनीतिकस्थितेः ई-वाणिज्यस्य विकासस्य च गुप्तः कडिः

ऑस्ट्रेलिया-अमेरिका-देशयोः कूटनीतिकस्थितेः ई-वाणिज्यस्य विकासस्य च गुप्तसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-उद्योगस्य उदयेन जनानां उपभोग-प्रकाराः, जीवन-अभ्यासाः च परिवर्तिताः । सुविधाजनक-अनलाईन-शॉपिङ्ग्-तः आरभ्य द्रुत-एक्सप्रेस्-वितरणपर्यन्तं ई-वाणिज्यम् अस्माकं जीवने गभीररूपेण एकीकृतम् अस्ति । परन्तु एषः विकासः एकान्ते नास्ति ।

अन्तर्राष्ट्रीयराजनैतिकमञ्चे आस्ट्रेलियादेशस्य भूमिका, कार्याणि च तस्य घरेलुआर्थिकनीतिषु प्रभावं जनयिष्यन्ति। यथा, आस्ट्रेलिया-अमेरिका-देशयोः मध्ये कूटनीतिक-अन्तर्क्रियाणां कारणेन आस्ट्रेलिया-देशः स्वव्यापारनीतिषु समायोजनं कर्तुं शक्नोति, यत् ततः ई-वाणिज्यक्षेत्रे आयातनिर्यातव्यापारं प्रभावितं करिष्यति नीतिपरिवर्तनेन मालस्य आपूर्तिः मूल्यं च प्रभावितं कर्तुं शक्यते, तस्मात् ई-वाणिज्यमञ्चेषु उपभोक्तृणां विकल्पेषु परिवर्तनं भवति ।

तत्सह अन्तर्राष्ट्रीयराजनैतिकस्थितेः अस्थिरता निवेशकानां विश्वासं अपि प्रभावितं करिष्यति। यदा आस्ट्रेलिया-अमेरिका-देशयोः सम्बन्धाः तनावपूर्णाः अनिश्चिताः वा भवन्ति तदा पूंजीविपण्येषु अस्थिरता भवितुं शक्नोति । एतेन ई-वाणिज्य-कम्पनीनां वित्तपोषण-विकास-रणनीतिषु आव्हानानि उत्पद्यन्ते, यतः ई-वाणिज्य-कम्पनीनां विस्ताराय, प्रौद्योगिकी-नवीनीकरणाय च पूंजी-बाजारात् वित्तीय-समर्थनं महत्त्वपूर्णम् अस्ति

अपरपक्षे वैश्विकराजनैतिकवातावरणे परिवर्तनेन रसद-उद्योगः अपि प्रभावितः भविष्यति । अन्तर्राष्ट्रीयस्थितौ अशान्तिः व्यापारबाधानां वर्धनं, रसदव्ययस्य च वृद्धिं जनयितुं शक्नोति । ई-वाणिज्यव्यापाराणां कृते ये सीमापारव्यापारे अवलम्बन्ते, एतस्य अर्थः अधिकः परिचालनव्ययः, अधिकं जटिलं आपूर्तिशृङ्खलाप्रबन्धनं च । यथा, सीमाशुल्कनीतिषु समायोजनेन मालस्य सीमाशुल्कनिष्कासनस्य समयः विस्तारितः भवितुम् अर्हति, येन द्रुतवितरणस्य समयसापेक्षता प्रभाविता भवति, तस्मात् उपभोक्तृणां शॉपिङ्ग-अनुभवः प्रभावितः भवति

तदतिरिक्तं अन्तर्राष्ट्रीयराजनीत्यां कूटनीतिकसम्बन्धाः तान्त्रिकसहकार्यं, आँकडासुरक्षां च प्रभावितयन्ति । अङ्कीययुगे ई-वाणिज्यम् उन्नतप्रौद्योगिक्याः सुरक्षितदत्तांशसंरक्षणस्य च उपरि अवलम्बते । यदि ऑस्ट्रेलिया-देशस्य अन्यदेशानां च मध्ये प्रौद्योगिकी-सहकार्यस्य बाधाः सन्ति, अथवा यदि आँकडा-सुरक्षा-नीतिषु भेदाः सन्ति, तर्हि एतेन ई-वाणिज्य-उद्योगः सेवा-गुणवत्ता-उन्नयनार्थं, उपयोक्तृ-सूचना-सुरक्षायाः रक्षणार्थं च नवीनतम-प्रौद्योगिकीनां उपयोगं प्रतिबन्धयितुं शक्नोति

संक्षेपेण वक्तुं शक्यते यत् आस्ट्रेलियादेशस्य रक्षामन्त्री मंगलग्रहः विदेशमन्त्री च हुआङ्ग यिंगक्सियनः "2 2" वार्तायां अन्येषु च अन्तर्राष्ट्रीयराजनैतिककार्यक्रमेषु भागं ग्रहीतुं अमेरिकादेशं गतवन्तौ यद्यपि ते ई-वाणिज्य-एक्सप्रेस्-उद्योगात् दूरं दृश्यन्ते तथापि तेषां वास्तविकरूपेण ए आर्थिक-नीति-सामाजिक-शृङ्खलानां श्रृङ्खलायाः माध्यमेन ई-वाणिज्य-एक्सप्रेस्-उद्योगे महत्त्वपूर्णः प्रभावः वाणिज्यिक-उद्योगस्य विकासेन दूरगामी जटिलाः च प्रभावाः अभवन् । ई-वाणिज्य-उद्योगस्य भविष्यस्य विकास-प्रवृत्तिः अधिकतया ग्रहीतुं अस्माभिः एतान् सम्पर्कानाम् अधिक-स्थूल-दृष्ट्या अवगन्तुं आवश्यकम् |.