सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनविरुद्धं अमेरिकीनिरोधरणनीत्याः ई-वाणिज्यरसदस्य विकासस्य च गुप्तसम्बन्धः

चीनविरुद्धं अमेरिकीनिरोधरणनीत्याः ई-वाणिज्यरसदस्य विकासस्य च गुप्तसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-उद्योगस्य उदयेन रसदः महत्त्वपूर्णः कडिः अभवत् । कुशलाः द्रुतवितरणसेवाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् उपभोक्तृभ्यः मालस्य शीघ्रं सटीकं च वितरणं भवति, येन उपभोक्तृणां शॉपिङ्ग-अनुभवः सुधरति । परन्तु अमेरिकादेशस्य निरोधकार्याणि वैश्विकव्यापारव्यवस्थां किञ्चित्पर्यन्तं बाधितवन्तः ।

आपूर्तिशृङ्खलायाः दृष्ट्या अमेरिकीव्यापारप्रतिबन्धाः कच्चामालस्य आपूर्तिः अस्थिरतां जनयितुं शक्नुवन्ति । एतेन ई-वाणिज्य-रसद-विषये गोदाम-वितरण-सम्बद्धेषु नकारात्मकः प्रभावः अभवत्, व्ययः वर्धितः, अनिश्चितता च अभवत् ।

ई-वाणिज्य-रसदस्य विकासाय प्रौद्योगिकी-नवीनता एकः प्रमुखः चालकशक्तिः अस्ति । परन्तु चीनविरुद्धं अमेरिकादेशस्य प्रौद्योगिकीनाकाबन्दी चीनस्य विकासे सम्बन्धितक्षेत्रेषु बाधां जनयति, यथा रसदगुप्तचरः, स्वचालनप्रौद्योगिकी च एतेन ई-वाणिज्य-रसद-कम्पनयः कार्यक्षमतां सुधारयितुम्, व्ययस्य न्यूनीकरणे च अधिकानि आव्हानानि सम्मुखीकुर्वन्ति ।

तदतिरिक्तं चीनस्य समीपस्थदेशेषु अमेरिकादेशस्य हेरफेरेण ई-वाणिज्यरसदस्य सीमापारयानमार्गाः अपि परोक्षरूपेण प्रभाविताः सन्ति केचन मूलतः सुविधाजनकाः प्रवेशाः प्रतिबन्धिताः भवितुम् अर्हन्ति, येन कम्पनीः नूतनान् विकल्पान् अन्वेष्टुं बाध्यन्ते, येन परिवहनसमयः, व्ययः च वर्धते ।

अनेकानाम् आव्हानानां सामनां कृत्वा अपि चीनस्य ई-वाणिज्य-रसद-उद्योगः अद्यापि दृढं लचीलतां नवीनता-क्षमतां च दर्शयति । कम्पनयः आन्तरिकप्रबन्धनस्य अनुकूलनं कृत्वा अन्यैः देशैः सह सहकार्यं सुदृढं कृत्वा बाह्यदबावानां सक्रियरूपेण प्रतिक्रियां ददति ।

भविष्ये वैश्विक-अर्थव्यवस्थायाः क्रमिक-पुनरुत्थानस्य, प्रौद्योगिक्याः निरन्तर-उन्नतने च ई-वाणिज्य-रसद-व्यवस्थायाः नूतन-विकास-अवकाशानां आरम्भः भविष्यति इति अपेक्षा अस्ति परन्तु अमेरिकी-निरोध-रणनीतिः अनिश्चितः कारकः एव अस्ति यस्य विषये अस्माकं निरन्तरं ध्यानं प्रतिक्रिया च आवश्यकी अस्ति ।

संक्षेपेण वक्तुं शक्यते यत् अमेरिकादेशस्य वर्चस्ववादी व्यवहारेण ई-वाणिज्यरसदस्य विकासे बहवः कष्टानि आनयन्ते, परन्तु चीनीयकम्पनयः प्रतिकूलतायाः सम्मुखे अपि अन्वेषणं नवीनतां च निरन्तरं कुर्वन्ति, येन उद्योगस्य स्थायिविकासे प्रबलं गतिः प्रविष्टा अस्ति