सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ई-वाणिज्यम् एक्स्प्रेस् तथा औद्योगिकरोबोट् : परिवर्तने समन्वयः अवसराः च

ई-वाणिज्यम् एक्स्प्रेस् वितरणं औद्योगिकरोबोट् च : परिवर्तने समन्वयः अवसराः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य द्रुतवितरणस्य तीव्रविकासेन रसदवितरणस्य कार्यक्षमता गुणवत्ता च उपभोक्तृणां ध्यानस्य केन्द्रं जातम्। प्रतिदिनं लक्षशः संकुलाः उपभोक्तृभ्यः समीचीनतया अल्पकालान्तरे च वितरितुं आवश्यकाः सन्ति, येन रसदकम्पनीनां परिचालनक्षमतायां अत्यन्तं महती माङ्गलिका भवति अस्मिन् क्रमे स्वचालनस्य बुद्धिमान् प्रौद्योगिकीनां च अनुप्रयोगः महत्त्वपूर्णः अभवत् ।

एनआईओ-कारखानेषु UBTECH औद्योगिक-मानवरूप-रोबोट्-इत्यस्य अनुप्रयोगस्य इव मानवैः सह सहकार्यं कृत्वा अधिकं कुशलं सटीकं च गुणवत्तानिरीक्षणं प्राप्यते एतेन अस्मान् बोधयति यत् ई-वाणिज्यस्य द्रुतवितरणक्षेत्रे अपि पार्सलस्य क्रमणं, निबन्धनं, वितरणं च अनुकूलितुं तथैव रोबोट् प्रौद्योगिकी अपि प्रवर्तयितुं शक्यते।

परन्तु अद्यापि ई-वाणिज्यस्य द्रुतवितरणस्य वाहननिर्माणकारखानानां च मध्ये केचन भेदाः सन्ति । ई-वाणिज्यस्य द्रुतवितरणस्य व्यावसायिकपरिदृश्यानि अधिकजटिलानि विविधानि च सन्ति, यत्र भिन्न-आकारस्य, आकारस्य, भारस्य च संकुलाः, नगरीयग्रामीणक्षेत्रेषु च प्रसारितानि वितरण-सङ्केतानि च सन्ति अतः रोबोट्-प्रौद्योगिक्याः आरम्भे वास्तविकस्थित्यानुसारं अनुकूलितविकासः अनुकूलनं च करणीयम् ।

तदतिरिक्तं रोबोट्-प्रवर्तनं रात्रौ एव न भवति । व्ययः, प्रौद्योगिक्याः परिपक्वता, कर्मचारीप्रशिक्षणम् इत्यादीनि बहवः कारकाः विचारणीयाः सन्ति । यद्यपि रोबोट्-इत्यनेन कार्यदक्षतां वर्धयितुं शक्यते तथापि प्रारम्भिकनिवेशः तुल्यकालिकरूपेण बृहत् भवति, यदा प्रौद्योगिकी पूर्णतया परिपक्वा न भवति तदा दोषाः, त्रुटयः च भवितुम् अर्हन्ति

तत्सह रोबोट्-इत्यस्य व्यापकप्रयोगस्य कार्यविपण्ये अपि निश्चितः प्रभावः भवितुम् अर्हति । केचन सरलाः पुनरावर्तनीयानि च कार्याणि रोबोट्-इत्यनेन प्रतिस्थापयितुं शक्यन्ते, येन केचन द्रुत-वितरण-कर्मचारिणः बेरोजगारी-जोखिमस्य सामनां कुर्वन्ति । परन्तु अन्यतरे एतेन श्रमिकाः स्वकौशलं गुणवत्तां च वर्धयितुं अधिकसृजनात्मकं बहुमूल्यं च कार्यं कर्तुं च प्रोत्साहिताः भविष्यन्ति।

ई-वाणिज्य-एक्सप्रेस्-वितरणस्य रोबोटिक्स-प्रौद्योगिक्याः च प्रभावी-एकीकरणं प्राप्तुं कम्पनीभिः प्रौद्योगिकी-अनुसन्धानं विकासं च नवीनतां च सुदृढं कर्तुं आवश्यकम् अस्ति वैज्ञानिकसंशोधनसंस्थाभिः विश्वविद्यालयैः च सहकार्यं कृत्वा संयुक्तरूपेण तकनीकीसमस्याः दूरीकर्तुं रोबोट्-उत्पादानाम् विकासं कुर्वन्तु ये ई-वाणिज्य-एक्सप्रेस्-वितरण-परिदृश्यानां कृते अधिकं उपयुक्ताः सन्ति। तत्सह प्रतिभासंवर्धनं प्रति, रसदव्यापारं रोबोटिक्सप्रौद्योगिकीञ्च अवगच्छन्तीनां व्यापकप्रतिभानां संवर्धनं च प्रति ध्यानं दातव्यम्।

तदतिरिक्तं सर्वकारेण सक्रियमार्गदर्शकभूमिका अपि कर्तव्या। उद्यमानाम् प्रौद्योगिकी-नवीनीकरणं, परिवर्तनं, उन्नयनं च कर्तुं प्रोत्साहयितुं प्रासंगिकनीतिः प्रवर्तयितुं, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासाय च उत्तमं नीतिवातावरणं निर्मातुम्। तस्मिन् एव काले वयं कार्यबाजारस्य निरीक्षणं नियमनं च सुदृढं करिष्यामः, तथा च व्यावसायिकप्रशिक्षणं पुनर्रोजगारसहायता इत्यादीनां उपायानां माध्यमेन प्रभावितश्रमिकाणां नूतनानि कार्याणि अन्वेष्टुं साहाय्यं करिष्यामः।

संक्षेपेण एनआईओ-कारखानेषु UBTECH औद्योगिक-मानवरूप-रोबोट्-इत्यस्य अनुप्रयोगः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य कृते उपयोगी सन्दर्भं प्रदाति । भविष्ये ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगेन नूतनानां प्रौद्योगिकीनां सक्रियरूपेण आलिंगनं करणीयम्, व्यावसायिक-प्रक्रियासु निरन्तरं नवीनता, अनुकूलनं च करणीयम्, अधिक-कुशलं चतुरतरं च विकासं प्राप्तुं, उपभोक्तृभ्यः उत्तम-सेवाः च प्रदातव्याः |.