समाचारं
समाचारं
Home> उद्योगसमाचार> ऊर्जापरिवहनस्य आधुनिकरसदस्य च सम्भाव्यपरस्परक्रिया
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्य-एक्सप्रेस्-वितरणस्य पारम्परिक-ऊर्जा-परिवहन-उद्योगानाम् च मध्ये रसद-प्रतिमानयोः केचन समानताः सन्ति । अङ्गारपरिवहनार्थं मार्गानाम् योजनां कृत्वा वाहनानां परिनियोजनं करणीयम् येन अङ्गारस्य गन्तव्यस्थानं समये सुरक्षिततया च वितरणं भवति । ई-वाणिज्यस्य द्रुतवितरणस्य अपि द्रुतं सटीकं च वितरणं प्राप्तुं वितरणमार्गाणां समीचीनयोजना आवश्यकी भवति।
रसदप्रौद्योगिक्याः अनुप्रयोगस्य दृष्ट्या अपि द्वयोः किञ्चित् साम्यं वर्तते । यथा, वास्तविकसमये परिवहनप्रक्रियायाः निरीक्षणार्थं कोयलापरिवहनकम्पनयः उपग्रहस्थाननिर्धारणस्य, संवेदकप्रौद्योगिक्याः च उपयोगं कृत्वा वाहनानां स्थानं स्थितिं च निरीक्षिष्यन्ति ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अपि एतेषु प्रौद्योगिकीषु अवलम्बते यत् परिवहनकाले संकुलानाम् सूचनाः अनुसरणं कर्तुं शक्यन्ते, येन उपभोक्तारः कदापि संकुलानाम् स्थितिं अवगन्तुं शक्नुवन्ति
परन्तु ई-वाणिज्यस्य द्रुतवितरणस्य अङ्गारपरिवहनस्य च मध्ये सेवावस्तुषु, माङ्गलक्षणेषु च भेदाः सन्ति । अङ्गारपरिवहनं मुख्यतया औद्योगिकउद्यमानां सेवां करोति, परिवहनस्य परिमाणे स्थिरतायां च उच्चा आवश्यकताः सन्ति । ई-वाणिज्यस्य द्रुतवितरणं बहुसंख्यकग्राहकानाम् सम्मुखं वर्तते तथा च वितरणस्य समयसापेक्षतायां लचीलतां च अधिकं ध्यानं ददाति।
रसद-अन्तर्निर्मित-दृष्ट्या कोयला-परिवहनं बृहत्-परिमाणेन रेल-मार्ग-परिवहन-जालस्य अपि च समर्पितानां भार-अवरोहण-सुविधानां उपरि निर्भरं भवति ई-वाणिज्यस्य द्रुतवितरणस्य कृते अन्तिममाइलवितरणस्य आवश्यकतां पूर्तयितुं नगरेषु ग्रामीणक्षेत्रेषु च द्रुतवितरणस्थलानां गोदामानां च व्यापकनियोजनस्य आवश्यकता भवति।
तदतिरिक्तं रसदव्ययस्य नियन्त्रणमपि पक्षयोः सामान्यचिन्ता अस्ति । अङ्गारपरिवहनस्य कृते परिवहनव्ययस्य न्यूनीकरणेन उद्यमानाम् प्रतिस्पर्धायां सुधारं कर्तुं साहाय्यं कर्तुं शक्यते । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अपि व्यय-दबावस्य सामनां कुर्वन् अस्ति, परिचालन-प्रक्रियाणां अनुकूलनं कृत्वा परिवहन-दक्षतायां सुधारं कृत्वा व्ययस्य न्यूनीकरणस्य आवश्यकता वर्तते
संक्षेपेण, यद्यपि ई-वाणिज्यस्य द्रुतवितरणस्य अङ्गारपरिवहनस्य च मध्ये विशिष्टव्यापारेषु भेदाः सन्ति तथापि ते रसदक्षेत्रस्य विकासे परस्परं शिक्षन्ति, प्रचारयन्ति च, मम देशस्य रसद-उद्योगस्य प्रगतिम् संयुक्तरूपेण च प्रवर्धयन्ति |.