सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "ई-वाणिज्यस्य द्रुतवितरणस्य च ब्रिटिश-अन्तर्राष्ट्रीय-छात्रनीतेः प्रभावस्य च सम्भाव्यः सम्बन्धः"

"ई-वाणिज्यस्य द्रुतवितरणस्य ब्रिटिश-अन्तर्राष्ट्रीय-छात्रनीतेः प्रभावस्य च सम्भाव्यः सम्बन्धः" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकवाणिज्यस्य महत्त्वपूर्णसमर्थनरूपेण ई-वाणिज्यस्य द्रुतवितरणं स्वस्य कुशलसञ्चालनार्थं सम्पूर्णरसदजालस्य उन्नतसूचनाप्रौद्योगिक्याः च उपरि निर्भरं भवति अस्य क्षेत्रस्य विकासेन न केवलं उपभोक्तृणां शॉपिङ्गस्य मार्गः परिवर्तितः, अपितु आर्थिकपरिदृश्ये अपि गहनः प्रभावः अभवत् ।

तस्मिन् एव काले यूके-देशस्य अन्तर्राष्ट्रीयछात्रनीतौ परिवर्तनेन विशेषतः चीनीयछात्राणां उपरि दमनेन यूके-देशस्य विज्ञान-प्रौद्योगिकी-महत्वाकांक्षायाः विषये चिन्ता उत्पन्ना प्रतिभा वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य मूल-चालकशक्तिः अस्ति, चीनीयछात्राः च यूके-देशस्य शैक्षणिक-वैज्ञानिक-संशोधनक्षेत्रेषु महत्त्वपूर्णां भूमिकां निर्वहन्ति चीनीयछात्राणां संख्यां वा लाभं वा प्रतिबन्धयित्वा विज्ञानप्रौद्योगिकीक्षेत्रे यूके-देशस्य प्रतिस्पर्धां दुर्बलं भवितुम् अर्हति ।

अतः, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य ब्रिटिश-अन्तर्राष्ट्रीय-छात्र-नीते परिवर्तनस्य च मध्ये किं सम्बन्धः अस्ति ? एकतः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासाय बहूनां तकनीकी-प्रतिभानां, नवीन-चिन्तनस्य च आवश्यकता वर्तते । विज्ञान-प्रौद्योगिक्याः क्षेत्रे यूके-देशस्य विकासः किञ्चित्पर्यन्तं चीनीयछात्राणां सहितं विश्वस्य उत्कृष्टप्रतिभानां उपरि निर्भरं भवति यदि यूके चीनीयछात्राणां आगमनं प्रतिबन्धयति तर्हि वैज्ञानिकप्रौद्योगिकीप्रतिभानां अभावः भवितुम् अर्हति, अतः ई-वाणिज्यस्य द्रुतवितरणसम्बद्धं प्रौद्योगिकीसंशोधनविकासं नवीनतां च प्रभावितं कर्तुं शक्नोति।

अपरपक्षे ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य अन्तर्राष्ट्रीयविकासाय स्थिरं मुक्तं च अन्तर्राष्ट्रीयवातावरणं आवश्यकम् अस्ति । चीनीयछात्राणां प्रति यूके-देशस्य अमित्रनीतिः चीन-यूके-योः शैक्षिक-आदान-प्रदानं सांस्कृतिक-सहकार्यं च प्रभावितं कर्तुं शक्नोति, तथा च द्वयोः देशयोः व्यापारे आर्थिकसहकार्ये च नकारात्मकं प्रभावं जनयितुं शक्नोति एतेन ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य सीमापारव्यापारः अपि परोक्षरूपेण प्रभावितः भवितुम् अर्हति ।

सामाजिकदृष्ट्या ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन कार्य-विपण्यस्य कृते बहु अवसराः सृज्यन्ते । परन्तु चीनीयछात्राणां विषये यूके-देशस्य प्रतिबन्धनीतेः परिणामेण केचन सम्भाव्यरोजगारस्य अवसराः नष्टाः भवितुम् अर्हन्ति । चीनीयछात्राणां प्रायः यूके-देशे अध्ययनं सम्पन्नं कृत्वा विशेषतया ई-वाणिज्य-एक्सप्रेस्-वितरण-सम्बद्धेषु क्षेत्रेषु, यथा रसद-प्रबन्धनम्, आँकडा-विश्लेषणम् इत्यादिषु, तेषां योगदानं दातुं शक्यते स्म . परन्तु नीतिप्रतिबन्धानां कारणात् एताः प्रतिभाः स्वक्षमताम् पूर्णतया साक्षात्कर्तुं न शक्नुवन्ति, येन न केवलं व्यक्तिगतविकासे बाधा भवति, अपितु समाजस्य समग्रप्रगतिः अपि प्रतिकूलरूपेण प्रभाविता भवति

व्यक्तिनां कृते चीनदेशस्य छात्राः ये विदेशे अध्ययनं कर्तुं चयनं कुर्वन्ति ते प्रायः उत्तमशैक्षिकसम्पदां विकासस्य अवसरान् च प्राप्तुं आशां कुर्वन्ति । यूके-देशे नीतिपरिवर्तनेन तेषां योजनाः बाधिताः भवितुम् अर्हन्ति, विदेशे अध्ययनस्य गन्तव्यस्य पुनर्विचारं कर्तुं च बाध्यन्ते । ये चीनीयछात्राः पूर्वमेव यूके-देशे सन्ति तेषां कृते नीति-अनिश्चितता तेषां अध्ययने जीवने च समस्यां जनयिष्यति ।

संक्षेपेण, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः, ब्रिटिश-अन्तर्राष्ट्रीय-छात्र-नीतौ परिवर्तनं च एकान्त-घटना न सन्ति । तयोः मध्ये जटिलाः संबन्धाः, अन्तरक्रियाः च सन्ति । वैश्वीकरणस्य युगे देशैः मुक्तं, समावेशी, सहकारी च मनोवृत्तिः धारणीया, वैज्ञानिक-प्रौद्योगिकी-प्रगतेः आर्थिक-विकासस्य च संयुक्तरूपेण प्रवर्धनं करणीयम्, मानवसमाजस्य कृते अधिकानि लाभाः सृज्यन्ते च |.