सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अमेरिकीप्रौद्योगिकीमार्गे परिवर्तनस्य चीनस्य ई-वाणिज्यरसदस्य उदयस्य च गुप्तसम्बन्धः

अमेरिकीप्रौद्योगिकीमार्गे परिवर्तनस्य चीनस्य ई-वाणिज्यरसदस्य उदयस्य च गुप्तसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य ई-वाणिज्य-रसद-उद्योगेन अन्तिमेषु वर्षेषु विश्वप्रसिद्धानि उपलब्धयः प्राप्ताः । अस्य कुशलवितरणव्यवस्था, उन्नतरसदप्रौद्योगिकी, विशालविपण्यमागधा च संयुक्तरूपेण अस्य उद्योगस्य तीव्रविकासं प्रवर्धितवती अस्ति । गोदामप्रबन्धनात् आरभ्य अन्तिममाइलवितरणं यावत् प्रत्येकं लिङ्कं नवीनतायाः अनुकूलनेन च परिपूर्णम् अस्ति । उदाहरणार्थं, स्मार्ट-गोदाम-प्रणाल्याः माल-भण्डारणस्य पुनर्प्राप्तेः च दक्षतायां महतीं सुधारं कर्तुं रोबोट्-स्वचालन-उपकरणानाम् उपयोगः भवति

हाइपरसोनिक-क्षेपणास्त्रादिषु प्रौद्योगिकीक्षेत्रेषु अमेरिका-देशस्य विघ्नानां तुलने चीनस्य ई-वाणिज्य-रसदस्य उदयः कोऽपि आकस्मिकः नास्ति एतत् सर्वकारस्य दृढसमर्थनात् नीतिमार्गदर्शनात् च अविभाज्यम् अस्ति । ई-वाणिज्यस्य विकासाय प्रोत्साहयितुं सर्वकारेण नीतीनां श्रृङ्खला जारीकृता, यत्र आधारभूतसंरचनानिर्माणं, करप्रोत्साहनम् इत्यादयः सन्ति, येन ई-वाणिज्यरसदस्य विकासाय उत्तमं वातावरणं निर्मितम् अस्ति तस्मिन् एव काले चीनस्य विशालः जनसंख्या आधारः, वर्धमानः उपभोक्तृमागधा च ई-वाणिज्य-रसदस्य कृते विस्तृतं विपण्यस्थानं अपि प्रदाति । उपभोक्तृणां सुविधाजनकं द्रुतं च शॉपिङ्ग् अनुभवं प्राप्तुं ई-वाणिज्यकम्पनयः रसदसेवानां गुणवत्तायां गतिं च निरन्तरं सुधारयितुम् प्रेरिताः सन्ति।

परन्तु ई-वाणिज्यरसदस्य तीव्रविकासः अपि केचन आव्हानाः आनयति । यथा - पर्यावरणसंरक्षणस्य दाबः दिने दिने वर्धमानः अस्ति, तथा च पैकेजिंग् अपशिष्टस्य बृहत् परिमाणेन पर्यावरणस्य उपरि निश्चितः प्रभावः अभवत् तदतिरिक्तं रसद-उद्योगे श्रम-अभाव-समस्या क्रमेण स्पष्टा अभवत्, विशेषतः शिखर-कालेषु, यदा अपर्याप्तजनशक्तिः प्रसव-विलम्बं जनयितुं शक्नोति एतासां आव्हानानां सामना कर्तुं ई-वाणिज्यकम्पनीनां, रसद-उद्योगस्य च निरन्तरं नूतनानां समाधानानाम् अन्वेषणस्य आवश्यकता वर्तते ।

वैश्विक-आर्थिक-परिदृश्ये चीनस्य ई-वाणिज्य-रसदस्य उदयेन न केवलं घरेलु-उपभोग-प्रतिरूपे परिवर्तनं जातम्, अपितु अन्तर्राष्ट्रीय-रसद-विपण्ये अपि महत्त्वपूर्णः प्रभावः अभवत् वैश्विकरसद-उद्योगे नवीनतां विकासं च प्रवर्तयितुं चीनस्य अनुभवात् अधिकाधिकाः अन्तर्राष्ट्रीयकम्पनयः शिक्षितुं आरभन्ते। तस्मिन् एव काले चीनीय-ई-वाणिज्य-रसद-कम्पनयः अपि सक्रियरूपेण विदेश-विपण्य-विस्तारं कुर्वन्ति, स्वस्य अन्तर्राष्ट्रीय-प्रतिस्पर्धायां च सुधारं कुर्वन्ति ।

संक्षेपेण चीनस्य ई-वाणिज्य-रसदस्य विकासः अवसरैः, आव्हानैः च परिपूर्णा प्रक्रिया अस्ति । प्रौद्योगिक्याः क्षेत्रे अमेरिकादेशस्य विकासप्रक्षेपवक्रस्य तीक्ष्णविपरीतम् अस्ति, अस्मान् च अनेकानि बहुमूल्यानि प्रकाशनानि अपि प्रदाति भविष्ये वयं ई-वाणिज्य-रसद-उद्योगः निरन्तरं नवीनतां करोति, सफलतां च ददाति, सामाजिक-आर्थिक-विकासे अधिकं योगदानं ददाति इति द्रष्टुं प्रतीक्षामहे |.