समाचारं
समाचारं
Home> उद्योगसमाचार> नगरीयनवीकरणस्य विदेशेषु च एक्सप्रेस्सेवानां मध्ये समन्वयस्य अवसराः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नगरीयनवीकरणस्य उद्देश्यं नगरस्य कार्याणि गुणवत्तां च वर्धयितुं, आधारभूतसंरचनानां अनुकूलनं कर्तुं, जीवनवातावरणस्य उन्नयनं च अस्ति । विदेशेषु द्रुतवितरणसेवानां विकासः नगरीयपरिवहनस्य रसदसुविधानां च सुधारस्य सूचनाकरणस्तरस्य सुधारस्य च उपरि निर्भरं भवति
नगरनवीकरणप्रक्रियायाः कालखण्डे नवनिर्मितं परिवहनजालं विदेशेषु द्रुतपरिवहनस्य कृते अधिकं कुशलं मार्गं प्रदाति । यथा, विस्तृताः मार्गाः, अनुकूलितयाननियोजनेन च द्रुतपरिवहनस्य समयव्ययः न्यूनीकृतः, वितरणदक्षता च उन्नता अभवत् तस्मिन् एव काले बुद्धिमान् यातायातप्रबन्धनव्यवस्था वास्तविकसमये मार्गस्य स्थितिं निरीक्षितुं शक्नोति, द्रुतवितरणवाहनानां कृते इष्टमार्गाणां योजनां कर्तुं शक्नोति, तथा च सुनिश्चितं कर्तुं शक्नोति यत् संकुलं समये सटीकतया च गन्तव्यस्थानेषु वितरितुं शक्यते।
नगरीयनवीकरणेन रसदसुविधानां उन्नयनमपि प्रवर्धितम् अस्ति । नवनिर्मितं आधुनिकं रसदपार्कं गोदामञ्च उन्नतगोदामप्रबन्धनप्रणालीभिः स्वचालनसाधनैः च सुसज्जितानि सन्ति, येन विदेशेषु द्रुतवितरणस्य कृते उत्तमभण्डारणस्य, क्रमणस्य च स्थितिः प्राप्यते एताः सुविधाः न केवलं स्थानस्य उपयोगे सुधारं कुर्वन्ति, अपितु विदेशेषु शॉपिङ्ग् इत्यस्य वर्धमानं माङ्गं पूर्तयितुं द्रुतवितरणप्रक्रियायाः अपि महतीं गतिं कुर्वन्ति ।
तदतिरिक्तं सूचनानिर्माणनिर्माणं नगरनवीकरणस्य महत्त्वपूर्णसामग्रीषु अन्यतमम् अस्ति तथा च विदेशेषु द्रुतवितरणसेवासु सुधारस्य कुञ्जी अपि अस्ति उच्चगतिसञ्चारजालस्य, बृहत्दत्तांशमञ्चानां च निर्माणेन नगराणि सूचनानां द्रुतसंचरणं, साझेदारी च प्राप्तुं शक्नुवन्ति । विदेशेषु द्रुतवितरणकम्पनयः एतासां प्रौद्योगिकीनां उपयोगं कृत्वा वास्तविकसमये संकुलानाम् स्थानं स्थितिं च निरीक्षितुं, ग्राहकानाम् समये प्रतिक्रियां दातुं, सेवानां पारदर्शितायाः विश्वसनीयतायाः च उन्नयनार्थं च शक्नुवन्ति
परन्तु नगरनवीकरणस्य, विदेशेषु द्रुतसेवानां च समन्वितः विकासः सर्वदा सुचारुरूपेण न गच्छति । वास्तविकसञ्चालने अद्यापि केचन आव्हानाः समस्याः च सम्मुखीभवन्ति ।
प्रथमा असमञ्जसनियोजनस्य समस्या । नगरनवीकरणनियोजनं प्रायः समग्रनगरीयकार्यात्मकविन्यासे केन्द्रितं भवति, यदा तु विदेशेषु द्रुतवितरणादिविशिष्टोद्योगानाम् आवश्यकतासु अपर्याप्तविचारः क्रियते एतेन रसदसुविधानां अयुक्तस्थानचयनं परिवहनजालेन सह दुर्बलसम्बन्धः च भवितुम् अर्हति, येन द्रुतवितरणसेवानां कार्यक्षमतां गुणवत्ता च प्रभाविता भवति
द्वितीयं, अपूर्णाः कानूनाः, नियमाः, नीतयः च सहकारिविकासाय केचन बाधकाः अपि आनयन्ति । यथा, नगरनवीकरणप्रक्रियायां रसदभूमिस्य अनुमोदनस्य प्रबन्धनस्य च विषये स्पष्टविनियमानाम् अभावः भवति, येन विदेशेषु द्रुतवितरणकम्पनीनां व्यवसायस्य विस्तारकाले अनेकानि कष्टानि भवन्ति तत्सह, प्रासंगिकपर्यावरणसंरक्षणस्य, सुरक्षायाः इत्यादीनां मानकानां अभावः अपि द्रुतवितरणसेवानां स्थायिविकासं प्रभावितं कर्तुं शक्नोति।
अपि च प्रतिभानां अभावः अपि एकः समस्या अस्ति यस्याः अवहेलना कर्तुं न शक्यते । नगरीयनवीकरणाय योजना, निर्माणं, प्रबन्धनप्रतिभानां बहूनां संख्या आवश्यकी भवति, यदा तु विदेशेषु एक्स्प्रेस् वितरणसेवासु रसद, सूचनाप्रौद्योगिकी, अन्तर्राष्ट्रीयव्यापारे च व्यावसायिकज्ञानयुक्तानां व्यापकप्रतिभानां आवश्यकता भवति सम्प्रति एतादृशप्रतिभानां आपूर्तिः तुल्यकालिकरूपेण अपर्याप्तः अस्ति, येन द्वयोः समन्वितविकासः प्रतिबन्धितः भवति ।
नगरनवीकरणस्य विदेशेषु च एक्स्प्रेस्-सेवानां मध्ये उत्तमं समन्वयं प्राप्तुं अस्माभिः उपायानां श्रृङ्खला करणीयम् |
सरकारीविभागैः समग्रनियोजनं समन्वयं च सुदृढं कर्तव्यं, विदेशेषु द्रुतवितरणस्य अन्येषां उद्योगानां च विकासस्य आवश्यकतासु पूर्णतया विचारः करणीयः, नगरनवीकरणस्य समग्रनियोजने रसदसुविधाः समावेशिताः च। तत्सह, उद्यमानाम् उत्तमं विकासवातावरणं निर्मातुं प्रासंगिककायदानानि, नियमाः, नीतयः च सुदृढाः भवेयुः।
विदेशेषु एक्स्प्रेस् वितरणकम्पनयः नगरनवीकरणपरियोजनाभिः सह स्वसम्बन्धं सुदृढां कुर्वन्तु, योजनानिर्माणप्रक्रियायां सक्रियरूपेण भागं गृह्णीयुः, स्वकीयानि आवश्यकतानि सुझावानि च अग्रे स्थापयन्तु। तस्मिन् एव काले वयं प्रौद्योगिकी-नवीनीकरणं प्रतिभा-प्रशिक्षणं च वर्धयिष्यामः येन अस्माकं सेवाक्षमतां प्रतिस्पर्धां च वर्धयिष्यामः |
समाजस्य सर्वेषां क्षेत्राणां नगरनवीकरणस्य तथा विदेशेषु एक्स्प्रेस्सेवानां समन्वितविकासस्य विषये अपि ध्यानं दत्तव्यं समर्थनं च करणीयम् येन नगरस्य स्थायिविकासस्य, निवासिनः जीवनस्य गुणवत्तायाः सुधारस्य च संयुक्तरूपेण प्रवर्धनार्थं संयुक्तबलस्य निर्माणं करणीयम्।
संक्षेपेण नगरनवीकरणस्य विदेशेषु च द्रुतवितरणसेवानां समन्वितविकासस्य व्यापकसंभावनाः विशालाः सम्भावनाः च सन्ति । सर्वेषां पक्षानां संयुक्तप्रयत्नेन वयं मन्यामहे यत् भविष्यत्नगराणि अधिकानि निवासयोग्यानि व्यापाराय उपयुक्तानि च भविष्यन्ति, विदेशेषु एक्स्प्रेस्सेवाः च अधिकसुलभाः कार्यकुशलाः च भविष्यन्ति।