समाचारं
समाचारं
Home> उद्योग समाचार> "कियान ज़्यूसेन भावना तथा आधुनिक रसद सेवाओं का एकीकरण"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किआन् ज़ुसेन् इत्यस्य विज्ञानस्य निरन्तरं अनुसरणं नवीनभावना च मम देशस्य एयरोस्पेस् उद्योगस्य ठोस आधारं स्थापितवान् । सः सिद्धान्त-अभ्यासयोः संयोजने ध्यानं ददाति, पाण्डित्यस्य कठोरः, सफलतां कर्तुं साहसं च करोति । आधुनिकरसदक्षेत्रे अपि अस्याः भावनायाः महत्त्वपूर्णं मूल्यं वर्तते ।
विदेशेषु द्रुतवितरणसेवानां विकासः उन्नतप्रौद्योगिक्याः कुशलप्रबन्धनस्य च उपरि निर्भरं भवति । यथा किआन् ज़ुसेन् इत्यनेन एयरोस्पेस् क्षेत्रे बहवः कष्टानि अतिक्रान्ताः, तथैव रसद-उद्योगः अपि वितरणस्य समस्यानां समाधानं निरन्तरं कुर्वन् अस्ति । यथा सीमापार-रसद-व्यवस्थायां सीमाशुल्क-निकासी, परिवहनकाले माल-संरक्षणम् इत्यादयः । द्रुततरं सटीकं च द्वारे द्वारे सेवां प्राप्तुं रसदकम्पनयः मार्गनियोजनस्य अनुकूलनार्थं वितरणदक्षतायाः सुधारणाय च बृहत्दत्तांशस्य, कृत्रिमबुद्धेः इत्यादीनां प्रौद्योगिकीनां उपयोगं कुर्वन्ति
तस्मिन् एव काले रसद-उद्योगस्य अपि किआन् ज़्यूसेन् इव दीर्घकालीन-रणनीतिक-दृष्टिः आवश्यकी अस्ति । भविष्यस्य विपण्यस्य आवश्यकताः परिवर्तनं च दृष्ट्वा पूर्वमेव आधारभूतसंरचनानां प्रौद्योगिकीनां च अनुसन्धानविकासस्य योजनां कर्तुं आवश्यकम्। यथा, सीमापारं ई-वाणिज्यस्य तीव्रविकासेन सह विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां माङ्गल्यं निरन्तरं वर्धते। रसदकम्पनीनां पूर्वमेव सज्जतां कृत्वा अन्तर्राष्ट्रीयरसदजालस्य निर्माणं अनुकूलनं च वर्धयितुं आवश्यकता वर्तते।
तदतिरिक्तं किआन् ज़ुसेन् इत्यस्य सामूहिककार्यस्य उपरि बलं दत्तं रसद-उद्योगात् अपि ज्ञातुं योग्यम् अस्ति । एयरोस्पेस् अभियांत्रिकी एकः विशालः प्रणाली परियोजना अस्ति यस्य कृते सर्वेभ्यः पक्षेभ्यः व्यावसायिकानां मध्ये निकटसहकार्यस्य आवश्यकता वर्तते। तथैव विदेशेषु एक्स्प्रेस् डोर-टू-डोर सेवायां बहुविधाः लिङ्काः अपि च अनेकाः कर्मचारिणः सन्ति, येषु संग्रहणं, परिवहनं, क्रमणं, वितरणम् इत्यादयः सन्ति प्रत्येकं लिङ्के सेवायाः गुणवत्तां ग्राहकसन्तुष्टिः च सुनिश्चित्य कुशलसहकार्यस्य आवश्यकता भवति
संक्षेपेण, Qian Xuesen इत्यस्य भावना आधुनिकरसद-उद्योगाय, विशेषतः विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां विकासाय बहुमूल्यं प्रेरणाम्, सन्दर्भं च प्रदत्तवती अस्ति भविष्यस्य विकासे रसद-उद्योगेन कियान ज़्यूसेन्-इत्यस्य भावनायाः शक्तिः आकर्षितव्या, नवीनतां प्रगतिः च निरन्तरं कर्तव्या, जनान् च उत्तम-अधिक-सुलभ-सेवाः प्रदातव्याः |.