समाचारं
समाचारं
Home> उद्योग समाचार> पेट्रोलियम भर्ती तथा सीमा पार रसद सेवाओं का अद्भुत एकीकरण
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं PetroChina North China Oilfield Company इत्यस्य नियुक्तिं पश्यामः। एतत् पेट्रोलियम-पेट्रोकेमिकल-उद्योगे ताजां रक्तं योजयितुं, उत्कृष्टप्रतिभां आकर्षयितुं, कम्पनीयाः विकासाय, विकासाय च प्रवर्धयितुं च भवति । भर्तीयाः अन्तिमतिथिः स्पष्टा अस्ति, या २०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्कः अस्ति, यत्र कार्यान्वितानां कृते स्पष्टः समयबिन्दुः निर्धारितः अस्ति ।
विदेशेभ्यः द्वारे द्वारे द्रुतवितरणसेवा जनानां कृते महतीं सुविधां प्राप्तवती अस्ति। एतेन विदेशेषु उपभोक्तृभ्यः बोझिलं ट्रांसशिपमेण्ट् प्रक्रियां विना स्वस्य प्रियं उत्पादं सहजतया प्राप्तुं शक्यते ।
अतः तयोः कः संबन्धः ? एकस्मात् दृष्ट्या पेट्रोलियम-उद्योगस्य विकासेन सह सम्बन्धित-प्रौद्योगिकीनां, उपकरणानां च अन्तर्राष्ट्रीय-आदान-प्रदानं अधिकाधिकं भवति एतेन सीमापारं अधिकसामग्रीणां परिवहनस्य आवश्यकता भवितुम् अर्हति, अतः विदेशेषु द्रुतवितरणव्यापारस्य विकासः प्रवर्धितः भवति ।
अपरपक्षे, पेट्रोलियम-उद्योगे कर्मचारी विदेशेषु द्वारे द्वारे द्रुत-वितरण-सेवानां कृते अपि महत्त्वपूर्णः उपयोक्तृसमूहः भवितुम् अर्हति । तेषां कार्ये अत्याधुनिक-अन्तर्राष्ट्रीय-प्रौद्योगिकीनां उपकरणानां च संपर्कः भवितुं शक्नोति, विदेशेषु शॉपिङ्ग्-माध्यमेन स्व-आवश्यकतानां पूर्तये च आवश्यकता भवितुम् अर्हति ।
तस्मिन् एव काले पेट्रोलियम-उद्योगस्य अन्तर्राष्ट्रीय-विकासेन विदेशीय-प्रतिभानां बहूनां आकर्षणं कृतम् अस्ति । यदा एताः प्रतिभाः चीनदेशे कार्यं कर्तुं आगच्छन्ति, निवसन्ति च तदा ते स्वगृहनगरात् वस्तूनि प्राप्तुं, गृहविरहं च निवारयितुं विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु अवलम्बितुं शक्नुवन्ति।
तदतिरिक्तं विदेशेभ्यः द्वारे द्वारे द्रुतवितरणसेवानां कार्यक्षमता, सुविधा च पेट्रोलियम-उद्योगे कम्पनीनां कृते उत्तम-आपूर्ति-शृङ्खला-विकल्पान् अपि प्रदाति केचन विशेषसाधनाः भागाः च क्रयणकाले समये वितरणं सुनिश्चित्य उत्पादनदक्षतायां सुधारं कर्तुं शक्नोति ।
सामान्यतया यद्यपि पेट्रोचाइना उत्तरचाइना तेलक्षेत्रकम्पन्योः नियुक्तिः विदेशेषु च एक्स्प्रेस् डोर-टू-डोरसेवाः उपरिष्टात् भिन्नक्षेत्रेषु अन्तर्भवन्ति तथापि तेषां गहनस्तरस्य परस्परं सुदृढीकरणं परस्परं प्रभावितं च सम्बन्धः अस्ति अयं सम्बन्धः अद्यतनसमाजस्य विभिन्नक्षेत्राणां मध्ये निकटसम्बन्धं समन्वितः विकासं च प्रतिबिम्बयति ।