सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ब्रिटिश-अन्तर्राष्ट्रीय-छात्रनीति-परिवर्तनस्य, एक्स्प्रेस्-वितरण-सेवानां च सम्भाव्यः सम्बन्धः

यूके अन्तर्राष्ट्रीयछात्रनीतौ परिवर्तनस्य तथा एक्स्प्रेस् वितरणसेवानां मध्ये सम्भाव्यः कडिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयछात्राणां दृष्ट्या यूके-देशे प्रासंगिकनीतिसमायोजनेन तेषां अध्ययनजीवनयोजनासु परिवर्तनं भवितुम् अर्हति । केचन छात्राः ये मूलतः यूके-देशे अध्ययनस्य योजनां कृतवन्तः ते स्वगन्तव्यस्य पुनर्विचारं कर्तुं शक्नुवन्ति, यस्य ब्रिटिश-शिक्षा-उद्योगे निःसंदेहं निश्चितः प्रभावः भविष्यति

एक्स्प्रेस् डिलिवरी उद्योगस्य कृते अन्तर्राष्ट्रीयछात्राणां संख्यायां परिवर्तनं विदेशेषु एक्सप्रेस् डिलिवरी इत्यस्य माङ्गं प्रवाहं च प्रभावितं कर्तुं शक्नोति। यदि यूके-देशे अध्ययनं कुर्वन्तः छात्राः न्यूनाः सन्ति तर्हि चीनदेशात् यूके-देशं प्रति द्रुत-प्रसवस्य संख्या तदनुसारं न्यूनीभवितुं शक्नोति ।

तदतिरिक्तं नीतिपरिवर्तनेन यूके-विपण्ये विश्वासः अपि प्रभावितः भवितुम् अर्हति । निवेशकानां यूके-देशस्य प्रौद्योगिकीविकासस्य सम्भावनासु संशयः भवितुम् अर्हति, येन सम्बन्धितक्षेत्रेषु पूंजीनिवेशः प्रभावितः भविष्यति । एतेन न केवलं प्रत्यक्षतया ब्रिटिश-प्रौद्योगिकी-उद्योगः प्रभावितः भविष्यति, अपितु प्रौद्योगिकी-उद्योगे निर्भराः द्रुत-वितरण-सेवाः अपि परोक्षरूपेण प्रभाविताः भवितुम् अर्हन्ति ।

द्रुतवितरणसेवानां गुणवत्ता कार्यक्षमता च बहुधा विपण्यमागधायां संसाधननिवेशे च निर्भरं भवति । यदा विपण्यमाङ्गं अस्थिरं वा न्यूनीकृतं वा भवति तदा द्रुतवितरणकम्पनयः परिचालनरणनीतयः समायोजयितुं शक्नुवन्ति, यथा विमानयानस्य न्यूनीकरणं, सेवायाः आवृत्तिः न्यूनीकर्तुं च एतेन द्रुतवितरणसेवानां समयसापेक्षता विश्वसनीयता च प्रभाविता भवितुम् अर्हति ।

तस्मिन् एव काले नीतिपरिवर्तनेन उपभोक्तृणां उपभोग-अभ्यासाः मनोवैज्ञानिक-अपेक्षाः च प्रभाविताः भवितुम् अर्हन्ति । केचन कम्पनयः व्यक्तिश्च ये प्रायः ब्रिटिशवस्तूनि क्रियन्ते अथवा यूके-देशेन सह व्यापारं कुर्वन्ति, ते विपण्यविषये अनिश्चिततायाः कारणात् व्यवहारं न्यूनीकर्तुं शक्नुवन्ति । एतेन क्रमेण द्रुतवितरणव्यापारस्य परिमाणं लाभप्रदता च प्रभाविता भवितुम् अर्हति ।

संक्षेपेण चीनीयछात्राणां प्रति यूके-देशस्य नीतौ परिवर्तनं केवलं शिक्षाक्षेत्रे एव विषयः नास्ति, तस्य प्रभावः एक्स्प्रेस्-वितरण-सेवाभिः सह अनेक-उद्योगेषु प्रसृतः भवितुम् अर्हति |. अधिकसूचितनिर्णयान् प्रतिक्रियाश्च कर्तुं एतेषु परिवर्तनेषु अस्माभिः निकटतया ध्यानं दातव्यम्।