सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> एक्स्प्रेस डिलिवरी सेवाओं तथा औद्योगिक क्षेत्रों के परस्पर संलग्नता तथा सम्भावनाएं

द्रुतवितरणसेवानां औद्योगिकक्षेत्राणां च चौराहः सम्भावनाश्च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं द्रुतवितरणसेवानां कुशलसञ्चालनं उन्नतरसदप्रौद्योगिक्याः सम्पूर्णसप्लाईशृङ्खलाप्रणाल्याः च उपरि निर्भरं भवति । औद्योगिकनिर्माणे प्रमुखसाधनरूपेण केन्द्रापसारकसंपीडकानां प्रौद्योगिकीप्रगतिः सम्बन्धितविनिर्माणउद्यमानां उत्पादनदक्षतां उत्पादगुणवत्तां च प्रत्यक्षतया प्रभावितं करोति एतेन न केवलं द्रुतवितरणकम्पनीनां कृते अधिकविश्वसनीयसाधनसमर्थनं प्राप्यते, अपितु द्रुतवितरणसेवानां अनुकूलनं उन्नयनं च किञ्चित्पर्यन्तं प्रवर्तते

द्वितीयं, बाजारस्य आकारस्य दृष्ट्या केन्द्रापसारकसंपीडक-उद्योगे विपण्यमागधायां परिवर्तनं एक्स्प्रेस्-वितरण-उद्योगं परोक्षरूपेण प्रभावितं करिष्यति यदा केन्द्रापसारकसंपीडक-उद्योगः समृद्धः भविष्यति, विकसितः च भविष्यति, सम्बन्धित-उद्योगानाम् विस्तारं चालयति, तदा रसदस्य परिवहनस्य च माङ्गं वर्धयिष्यति, अतः वितरणसेवानां अभिव्यक्तिं कर्तुं अधिकव्यापार-अवकाशाः आगमिष्यन्ति प्रत्युत यदि उद्योगः कष्टानां सामनां करोति तर्हि रसदमागधायां न्यूनतां जनयितुं शक्नोति तथा च द्रुतवितरण-उद्योगे निश्चितः प्रभावः भवितुम् अर्हति

अपि च, केन्द्रापसारकसंपीडक-उद्योगस्य आर्थिकचक्रस्य अपि द्रुत-वितरण-सेवासु दस्तक-प्रभावः भविष्यति । आर्थिक-उत्साहस्य समये औद्योगिक-उत्पादनं सक्रियम् अस्ति तथा च केन्द्रापसारक-संपीडकानां माङ्गल्यं प्रबलं भवति, येन एक्स्प्रेस्-वितरण-उद्योगस्य विकासः अपि उत्तेजितः भवति परन्तु आर्थिकमन्दतायाः समये औद्योगिकं उत्पादनं मन्दं भवति, केन्द्रापसारकसंपीडकानां आदेशाः न्यूनाः भवन्ति, तदनुसारं द्रुतवितरणव्यापारस्य मात्रा अपि न्यूनीभवितुं शक्नोति

तदतिरिक्तं केन्द्रापसारकसंपीडक-उद्योगे अपस्ट्रीम-उद्योगानाम् प्रभावस्य अवहेलना कर्तुं न शक्यते । कच्चामालस्य मूल्ये उतार-चढावः, घटक-आपूर्ति-स्थिरता च इत्यादयः कारकाः केन्द्रापसारक-संपीडकानां उत्पादन-व्ययः, वितरण-चक्रं च प्रभावितं करिष्यन्ति । एतेन क्रमेण केन्द्रापसारकसंपीडकानां उपयोगेन कम्पनीनां उत्पादनयोजनानि प्रभावितानि भवितुमर्हन्ति, अन्ततः द्रुतवितरणसेवानां माङ्गं परिचालनं च प्रभावितं कर्तुं शक्नुवन्ति

तस्मिन् एव काले केन्द्रापसारकसंपीडक-उद्योगस्य लाभप्रदता अपि सम्भाव्यतया एक्स्प्रेस्-वितरण-सेवाभिः सह सम्बद्धा अस्ति । यदा केन्द्रापसारकसंपीडककम्पनयः अत्यन्तं लाभप्रदाः भविष्यन्ति तदा उत्पादप्रदर्शने सुधारं कर्तुं अनुसंधानविकासे प्रौद्योगिकीनवाचारे च अधिकधननिवेशः भविष्यति, एतेन सम्बन्धितनिर्माणकम्पनीनां दक्षतासु सुधारः भविष्यति, येन द्रुतवितरणसेवानां कृते आवश्यकसामग्रीणां उपकरणानां च आपूर्तिः स्थिरतां प्रवर्धिता भविष्यति .तथा गुणवत्तासुधारः।

संक्षेपेण, यद्यपि द्रुतवितरणसेवा तथा केन्द्रापसारकसंपीडक-उद्योगः भिन्नक्षेत्रेषु अन्तर्गतः इति भासते तथापि ते आर्थिकसञ्चालनस्य विशाले मञ्चे निकटतया सम्बद्धाः सन्ति, अन्तरक्रियां च कुर्वन्ति, आर्थिकविकासं सामाजिकप्रगतिं च संयुक्तरूपेण प्रभावितयन्ति