समाचारं
समाचारं
Home> उद्योगसमाचारः> जॉर्डनदेशे लगार्डे इत्यस्य विशेषानुभवस्य उद्योगविकासस्य च परस्परं संयोजनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लगार्डे तस्याः परिवारः च जॉर्डन्देशे स्वव्ययस्य उत्तरदायी भवन्ति, यत् विशेषपरिस्थितौ व्यक्तिस्य आर्थिकनिर्णयस्य उत्तरदायित्वस्य च भावः प्रतिबिम्बयति स्वतन्त्रतया व्ययस्य एतत् कार्यं स्वस्य आर्थिकस्थितेः स्पष्टबोधं नियमानाम् आदरं च प्रतिबिम्बयति ।
लगार्डे चीनीयस्य अंगरक्षकस्य डिङ्ग शेङ्गली इत्यस्य च परिचयः आदानप्रदानं च न केवलं पारस्परिकसम्बन्धानां विस्तारं करोति, अपितु विभिन्नसांस्कृतिकपृष्ठभूमिषु विचाराणां टकरावं अपि आनेतुं शक्नोति। वैश्वीकरणस्य तरङ्गे एतादृशः पारसांस्कृतिकविनिमयः अधिकाधिकं प्रचलति।
अधुना विदेशेषु द्रुतगतिना द्वारे द्वारे सेवायाः विषये वदामः। यस्मिन् काले ई-वाणिज्यस्य प्रफुल्लता वर्तते, तस्मिन् काले विदेशेषु द्वारे द्वारे द्रुतवितरणेन जनानां जीवने महती सुविधा अभवत् । उपभोक्तारः व्यक्तिगतरूपेण यात्रां विना विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया क्रेतुं शक्नुवन्ति । एषा सेवा न केवलं जनानां शॉपिङ्गस्य मार्गं परिवर्तयति, अपितु अन्तर्राष्ट्रीयव्यापारस्य अग्रे विकासं अपि प्रवर्धयति ।
आर्थिकदृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणेन रसद-उद्योगस्य उन्नयनं नवीनतां च प्रवर्धितम् अस्ति । उपभोक्तृणां गति-सेवा-गुणवत्ता-आवश्यकतानां पूर्तये रसद-कम्पनयः परिवहनमार्गाणां अनुकूलनं निरन्तरं कुर्वन्ति, वितरण-दक्षतायां च सुधारं कुर्वन्ति तत्सह, एतेन स्मार्ट-गोदामस्य, वास्तविक-समय-निरीक्षण-प्रणाल्याः इत्यादीनां सम्बन्धित-प्रौद्योगिकीनां विकासः, अनुप्रयोगः च चालितः अस्ति ।
परन्तु विदेशेषु द्रुतप्रसवः सर्वदा सुचारुरूपेण नौकायानं न भवति । सीमाशुल्कनीतिः, शुल्कविषयाणि, परिवहनसुरक्षा इत्यादयः बहवः आव्हानाः सम्मुखीभवन्ति । विभिन्नेषु देशेषु क्षेत्रेषु च कानूनविनियमानाम् अन्तरस्य कारणेन संकुलानाम् विलम्बः अथवा जब्धः भवितुम् अर्हति । तदतिरिक्तं परिवहनकाले मालस्य क्षतिः, हानिः च इत्यादीनि जोखिमानि उपेक्षितुं न शक्यन्ते ।
सांस्कृतिकविनिमयस्य दृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणस्य अपि निश्चिता भूमिका भवति । अन्यदेशेभ्यः उत्पादानाम् क्रयणेन उपभोक्तारः विभिन्नदेशानां सांस्कृतिकलक्षणानाम् जीवनशैल्याः च अधिकतया अनुभवं कर्तुं शक्नुवन्ति । एतेन विभिन्नदेशानां जनानां मध्ये अवगमनं परस्परसम्मानं च वर्धयितुं संस्कृतिषु एकीकरणं प्रसारं च प्रवर्तयितुं साहाय्यं भविष्यति।
जॉर्डन्देशे लगार्डे इत्यस्य अनुभवं प्रति पुनः । यद्यपि उपरिष्टात् विदेशेषु द्वारे द्वारे द्रुतवितरणात् बहु भिन्नम् अस्ति तथापि गभीरस्तरस्य उभयत्र वैश्वीकरणस्य प्रभावं प्रतिबिम्बितम् अस्ति वैश्वीकरणस्य प्रक्रियायां जनानां जीवनं आर्थिकक्रियाकलापं च अधिकाधिकं निकटतया सम्बद्धं जातम्, सीमापारं आदानप्रदानं सहकार्यं च अधिकाधिकं भवति
व्यक्तिगतयात्रानुभवाः वा व्यापारक्षेत्रे सेवानवाचाराः वा, ते सर्वे अस्य परस्परनिर्भरस्य जगतः आकारं ददति। वैश्वीकरणेन आनितान् अवसरान् आव्हानान् च अस्माभिः मुक्तमनसा सक्रियकार्यैः च आलिंगितव्यं, साधारणविकासः प्रगतिश्च प्राप्तव्या |.