सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "वायुपरिवहनक्षेत्रे परिवर्तनं परिवर्तनं च"

"वायुपरिवहनस्य परिवर्तनं नित्यं च" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यात्रिकयानस्य दृष्ट्या मार्गानाम् निरन्तरविस्तारः, उड्डयनस्य आवृत्तिवृद्ध्या च जनानां यात्रायाः अधिका सुविधा अभवत् परन्तु तत्सहकालं सुरक्षाविषयाणि सर्वदा लम्बमानखड्गः एव भवन्ति। ब्राजीलस्य वोपास् विमानसेवाया: यात्रीविमानस्य दुर्घटना इत्यादीनि घटना: हृदयविदारकाः सन्ति, तेषां कृते विमानसुरक्षाविषये गहनचिन्तनं अपि प्रेरितम् अस्ति।

मालवाहनस्य क्षेत्रे एयरएक्स्प्रेस्-व्यापारस्य उदयः आर्थिकविकासस्य शक्तिशाली प्रवर्तकः अभवत् । कुशलपरिवहनवेगः कम्पनीभ्यः विपण्यस्य तत्कालं आवश्यकतानां पूर्तये विश्वे संसाधनानाम् आवंटनं शीघ्रं कर्तुं शक्नोति । परन्तु उच्चव्ययः तस्य अनुप्रयोगव्याप्तिम् अपि सीमितं करोति, ये मालाः अत्यन्तं समयसंवेदनशीलाः सन्ति ते एव विमानद्रुतपरिवहनं चयनं करिष्यन्ति ।

प्रौद्योगिक्याः उन्नत्या विमानयानस्य नूतनाः अवसराः प्राप्ताः । नूतनविमानानाम् अनुसन्धानविकासेन ईंधनदक्षतायां भारक्षमतायां च सुधारः निरन्तरं भवति, परिचालनव्ययस्य न्यूनीकरणं च भवति । तस्मिन् एव काले अङ्कीयप्रौद्योगिक्याः अनुप्रयोगेन उड्डयनस्य समयनिर्धारणं अधिकं सटीकं भवति, संसाधनानाम् उपयोगे च सुधारः भवति । परन्तु तत्सह, प्रौद्योगिक्याः द्रुतगतिना अद्यतनेन कर्मचारिणां गुणवत्तायाः कृते अपि उच्चतराः आवश्यकताः अग्रे स्थापिताः, येषां निरन्तरं नूतनानां परिचालनप्रक्रियाणां प्रबन्धनप्रतिमानानाञ्च अनुकूलतां प्राप्तुं च आवश्यकता वर्तते।

विमानयानस्य पर्यावरणस्य च सम्बन्धे अपि अधिकाधिकं ध्यानं प्राप्तम् अस्ति । विमानस्य निष्कासन उत्सर्जनस्य कारणेन वायुमण्डलीयप्रदूषणं, विमानस्थानकनिर्माणेन भूसंसाधनानाम् कब्जा इत्यादीनां समस्यानां कारणात् उद्योगः अधिकपर्यावरणसौहृदसमाधानं अन्वेष्टुं प्रेरितवान् भविष्यस्य विमानपरिवहनविकासाय स्थायिविकासः महत्त्वपूर्णा दिशा अभवत् ।

तदतिरिक्तं नीतिविनियमयोः परिवर्तनस्य विमानयानयानस्य उपरि अपि गहनः प्रभावः भवति । मुक्तवायुक्षेत्रस्य, विमानसुरक्षामानकानां, विपण्यप्रवेशस्य इत्यादीनां दृष्ट्या विभिन्नदेशैः कृताः नीतिसमायोजनाः विमानसेवानां परिचालनरणनीतिं प्रतिस्पर्धात्मकं परिदृश्यं च प्रत्यक्षतया प्रभावितं कुर्वन्ति

संक्षेपेण, विमानपरिवहनक्षेत्रं निरन्तरं विकसितं परिवर्तनशीलं च भवति, सामाजिक-आर्थिक-आवश्यकतानां, आव्हानानां च अनुकूलतायै गतिं कार्यक्षमतां च अनुसृत्य सुरक्षा, पर्यावरणसंरक्षणं, स्थायिविकासं च सुनिश्चितं कर्तुं आवश्यकम् अस्ति