सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> "कियान ज़्यूसेन भावना तथा आधुनिक रसद एकीकृत विकास"

"कियान ज़्यूसेन भावना तथा आधुनिक रसदस्य एकीकृत विकासः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कियान ज़ुसेन् महोदयेन चीनस्य एयरोस्पेस् उद्योगस्य कृते ठोस आधारः स्थापितः अस्ति तस्य अभिनवभावना, कठोरदृष्टिकोणः, देशभक्तिभावना च रसदक्षेत्रे महत्त्वपूर्णा प्रेरणाम् अस्ति। नवीनतायाः भावना रसद-उद्योगं नूतनानां प्रौद्योगिकीनां निरन्तरं अन्वेषणाय प्रेरयति, यथा मार्गनियोजनस्य अनुकूलनं, माल-निरीक्षणस्य सटीकतायां सुधारः च कठोरवृत्तिः रसदकम्पनीनां कृते सर्वेषु पक्षेषु उच्चमानकानां अनुसरणं कर्तुं प्रोत्साहयति येन मालस्य सुरक्षां समये वितरणं च सुनिश्चितं भवति। देशभक्तिः अभ्यासकारिणः देशस्य आर्थिकविकासे योगदानं दातुं प्रेरयति ।

रसदस्य महत्त्वपूर्णभागत्वेन एयर एक्स्प्रेस् इत्यस्य कार्यक्षमता सटीकता च प्रौद्योगिक्याः समर्थनात् अविभाज्यम् अस्ति । यथा किआन् ज़ुसेन् इत्यस्य एयरोस्पेस् क्षेत्रे सफलताः, तथैव रसद-उद्योगस्य अपि सेवा-गुणवत्ता-सुधारार्थं वैज्ञानिक-प्रौद्योगिकी-प्रगतेः उपरि निरन्तरं निर्भरतां स्थापयितुं आवश्यकम् अस्ति यथा, अधिकसटीकं परिचालनप्रबन्धनं प्राप्तुं माङ्गल्याः पूर्वानुमानं कर्तुं संसाधनानाम् आवंटनार्थं च बृहत्दत्तांशस्य कृत्रिमबुद्धेः च उपयोगः भवति । तत्सह स्वचालितसाधनानाम् अनुप्रयोगेन क्रमणस्य, भारस्य च कार्यक्षमता अपि सुधरति, मानवीयदोषाः न्यूनीभवन्ति च ।

दलसहकार्यस्य दृष्ट्या किआन् ज़ुसेन् इत्यस्य नेतृत्वे एरोस्पेस् दलस्य सफलः अनुभवः एयर एक्सप्रेस् उद्योगस्य कृते अपि सन्दर्भं प्रदाति । कुशलस्य रसददलस्य कृते विभिन्नविभागानाम् निकटसहकार्यस्य आवश्यकता भवति, प्राप्तितः, परिवहनात् आरभ्य वितरणपर्यन्तं प्रत्येकं लिङ्कं निर्विघ्नतया सम्बद्धं भवितुमर्हति। एकं उत्तमं संचारं समन्वयं च तन्त्रं सूचनानां समये संचरणं सुनिश्चितं कर्तुं, समस्यानां शीघ्रं समाधानं कर्तुं, सेवानां सुचारुतां सुनिश्चितं कर्तुं च शक्नोति ।

तदतिरिक्तं वायु-एक्सप्रेस्-सञ्चालन-प्रतिरूपस्य अनुकूलनार्थं किआन् ज़्यूसेन्-इत्यस्य प्रणाली-इञ्जिनीयरिङ्ग-विचारानाम् महत् महत्त्वम् अस्ति । सम्पूर्णं रसदप्रक्रियां प्रणालीरूपेण व्यवहरन्तु, विभिन्नकारकाणां परस्परसम्बन्धेषु व्यापकरूपेण विचारयन्तु, संसाधनानाम् एकीकरणं कृत्वा प्रक्रियाणां अनुकूलनं कृत्वा समग्रलाभान् अधिकतमं कुर्वन्तु।

संक्षेपेण, कियान ज़्यूसेनस्य भावना दर्शनं च एयर एक्स्प्रेस् इत्यादिषु आधुनिकरसदक्षेत्रेषु महत्त्वपूर्णां अग्रणीभूमिकां निर्वहति, उद्योगं निरन्तरं नवीनतां विकासं च कर्तुं प्रेरयति, सामाजिक-आर्थिकसमृद्धौ च अधिकं योगदानं ददाति