समाचारं
समाचारं
Home> Industry News> "एयर एक्स्प्रेस् तथा अन्तर्राष्ट्रीयस्थितेः सूक्ष्मपरस्परक्रिया"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एयरएक्स्प्रेस्-उद्योगस्य कुशलं संचालनं स्थिरवैश्विक-आर्थिक-राजनैतिक-वातावरणे निर्भरं भवति । परन्तु अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये अमेरिकीरक्षाविभागेन युक्रेनदेशाय १२५ मिलियन अमेरिकीडॉलर् मूल्यस्य अतिरिक्तसुरक्षासहायतायोजनायाः घोषणा कृता, एषा कदमः अस्मिन् क्षेत्रे तनावं जनयितुं शक्नोति एतादृशानां तनावानां अन्तर्राष्ट्रीयव्यापारे परिवहने च दस्तकप्रभावः भवितुम् अर्हति, येन वायुएक्स्प्रेस्-उद्योगः परोक्षरूपेण प्रभावितः भवितुम् अर्हति ।
यथा, क्षेत्रीयसङ्घर्षेषु वायुक्षेत्रप्रतिबन्धः, उड्डयनविपथः च भवितुम् अर्हति, येन वायुद्रुतवाहनानां परिवहनसमयः, व्ययः च वर्धते तस्मिन् एव काले सुरक्षास्थितेः विषये अनिश्चिततायाः कारणेन अधिकबीमाव्ययः भवितुम् अर्हति, येन परिचालनव्ययः अधिकं धक्कायते । तदतिरिक्तं तनावपूर्णस्थित्याः कारणात् केचन देशाः आयातनिर्यातवस्तूनाम् पर्यवेक्षणं सुदृढं कर्तुं शक्नुवन्ति, येन सीमाशुल्कनिष्कासनस्य कठिनता, समयः च वर्धते, येन एयरएक्स्प्रेस्-शिपमेण्ट्-वितरणे विलम्बः भवति
अपरपक्षे जापानीयानां वित्तमन्त्रालयेन ९ अगस्तदिनाङ्के स्थानीयसमये प्रकाशितानि आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जूनमासस्य अन्ते यावत् अस्मिन् राष्ट्रियऋणं, ऋणं इत्यादीनि समाविष्टानि सन्ति। एतेन जापानी-अर्थव्यवस्थायाः वर्तमानस्य काश्चन स्थितिः, प्रवृत्तयः च प्रतिबिम्बिताः सन्ति । जापानस्य अर्थव्यवस्थायां उतार-चढावः अन्यैः देशैः सह तस्य व्यापारं प्रभावितं कर्तुं शक्नोति, यस्य प्रभावः वायुद्रुतमार्गस्य, परिवहनमार्गस्य च माङ्गल्यां भविष्यति
यदि जापानस्य आर्थिकवृद्धिः मन्दं भवति तर्हि तस्य विदेशीयवस्तूनाम् आग्रहः न्यूनीभवति, येन जापानदेशं प्रति गन्तुं गन्तुं च विमानस्य द्रुतगत्या प्रेषणस्य संख्यायां न्यूनता भवितुम् अर्हति तस्मिन् एव काले जापानीकम्पनीनां निर्यातः प्रभावितः भवितुम् अर्हति तथा च तेषां उत्पादनं आपूर्तिशृङ्खलाविन्यासं च समायोजयितुं शक्यते, येन वायुद्रुतमेलस्य दिशां प्रवाहं च परिवर्तयितुं शक्यते
अन्तर्राष्ट्रीयस्थितौ परिवर्तनस्य सम्मुखे एयरएक्स्प्रेस् कम्पनीभिः प्रतिक्रियायै लचीलाः रणनीतयः स्वीकुर्वन्तु इति आवश्यकता वर्तते । ते विभिन्नदेशानां सर्वकारैः, प्रासंगिकसंस्थाभिः च सह संचारं सुदृढं कर्तुं, नीतिपरिवर्तनानां वायुक्षेत्रप्रतिबन्धानां च विषये अवगताः भवितुम्, परिवहनमार्गाणां, उड्डयनव्यवस्थानां च अनुकूलनं कर्तुं शक्नुवन्ति तस्मिन् एव काले प्रौद्योगिकी-नवीनीकरणस्य प्रक्रिया-अनुकूलनस्य च माध्यमेन वयं सम्भाव्य-वृद्धि-व्यय-दबावानां सामना कर्तुं परिचालन-दक्षतायां सुधारं करिष्यामः, व्ययस्य न्यूनीकरणं च करिष्यामः |.
तदतिरिक्तं एयर एक्सप्रेस् कम्पनीभिः जोखिमप्रबन्धनं अपि सुदृढं कर्तव्यं, व्यापारे क्षेत्रीयस्थितीनां प्रभावस्य यथोचितरूपेण आकलनं करणीयम्, आकस्मिकयोजनानि च निर्मातव्यानि। विपण्यमागधायां परिवर्तनस्य सम्मुखे वयं सक्रियरूपेण नूतनानां विपणानाम् व्यापारक्षेत्राणां च विस्तारं करिष्यामः, नूतनानां विकासबिन्दून् च अन्वेषयिष्यामः।
संक्षेपेण अन्तर्राष्ट्रीयस्थितौ परिवर्तनं अशांतसमुद्रवत् भवति, वायुएक्स्प्रेस्-उद्योगः च अस्मिन् समुद्रे गच्छन् जहाजः इव अस्ति । परिस्थितेः विषये गहनतया अवगताः भूत्वा लचीलतया प्रतिक्रियां दत्त्वा एव वयं तरङ्गयोः निरन्तरं अग्रे गन्तुं शक्नुमः, स्थायिविकासं च प्राप्तुं शक्नुमः |.