सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनीयपर्यटकानाम् उपस्थितेः नूतनं चालकशक्तिः

चीनीयपर्यटकानाम् उपस्थितेः पृष्ठतः नूतनं चालकशक्तिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु चीनदेशस्य पर्यटकानां संख्यायां महती वृद्धिः अभवत् । ते चञ्चलमहानगरात् शान्तनगरान् यावत्, प्राचीनभग्नावशेषात् आधुनिकविषयनिकुञ्जपर्यन्तं विश्वं गतवन्तः, चीनदेशस्य पर्यटकाः सर्वत्र सन्ति एषा घटना न केवलं जनानां जीवनस्तरस्य सुधारं, विश्वस्य जिज्ञासां च प्रतिबिम्बयति, अपितु गहनानि कारणानि अपि गोपयति

एकं महत्त्वपूर्णं कारकं अस्ति यत् परिवहनस्य सुविधायां महती उन्नतिः अभवत् । विमानन-उद्योगस्य तीव्र-विकासेन विमानमार्गेषु निरन्तरवृद्ध्या, विमानटिकट-मूल्यानां च अधिकाधिकं किफायती-मूल्यानां कारणेन जनानां कृते भौगोलिक-प्रतिबन्धान् अतिक्रम्य स्वप्न-यात्राणां अनुसरणं सुलभं जातम् अस्मिन् क्रमे वायुद्रुतसेवानां निरन्तरं अनुकूलनं अपि एतादृशी भूमिकां निर्वहति यस्याः अवहेलना कर्तुं न शक्यते ।

एयरएक्स्प्रेस् इत्यस्य कुशलसेवा यात्रासम्बद्धानां वस्तूनाम् सामग्रीनां च विश्वे शीघ्रं परिभ्रमणं कर्तुं शक्नोति । यथा, पर्यटकाः यात्रायाः पूर्वं विमानयानेन स्वगन्तव्यस्थानं प्रति कानिचन आवश्यकवस्तूनि वितरितुं शक्नुवन्ति, येन सामानस्य भारः न्यूनीकरोति, यात्रा च अधिका आरामः भवति तस्मिन् एव काले केचन अद्वितीयाः पर्यटनस्मारिकाः विशेषाणि च एयरएक्स्प्रेस् मार्गेण समये एव गृहं प्रेषयितुं शक्यन्ते येन यात्रायाः सौन्दर्यं ज्ञातिभिः मित्रैः च सह साझां कर्तुं शक्यते

तदतिरिक्तं पर्यटनसूचनायाः द्रुतप्रसारणस्य अपि एयरएक्स्प्रेस् इत्यस्य लाभः भवति । विभिन्नानि पर्यटनप्रचारसामग्रीणि, मार्गदर्शकपुस्तिकाः इत्यादयः एयरएक्स्प्रेस् मार्गेण प्रत्येकं कोणे शीघ्रं वितरितुं शक्यन्ते, येन पर्यटकाः समृद्धाः सन्दर्भाः, विकल्पाः च प्राप्यन्ते

व्यापकदृष्ट्या एयरएक्स्प्रेस्-माध्यमेन पर्यटनस्य प्रचारः न केवलं पर्यटकानां व्यक्तिगतयात्रा-अनुभवे प्रतिबिम्बितः भवति, अपितु पर्यटनस्थलानां आर्थिकविकासे अपि सकारात्मकः प्रभावः भवति

केषाञ्चन पर्यटनस्थलानां कृते एयर एक्स्प्रेस् स्थानीयविशेषोत्पादानाम् शीघ्रं विश्वं गन्तुं, स्थानीयदृश्यतां प्रतिष्ठां च वर्धयितुं, अधिकान् पर्यटकान् आकर्षयितुं च साहाय्यं कर्तुं शक्नोति तत्सह, द्रुतरसदसेवाः स्थानीयपर्यटनकम्पनीभ्यः समये एव आपूर्तिं उपकरणं च पुनः पूरयितुं सेवायाः गुणवत्तां स्वागतक्षमतां च सुधारयितुम् अपि साहाय्यं करिष्यन्ति।

व्यक्तिगतस्तरस्य एयर एक्स्प्रेस् पर्यटकानां कृते अधिका सुविधां व्यक्तिगतं अनुभवं च आनयति । अनुकूलितयात्रासाधनं वा विशेषौषधं वा, पर्यटकानां विशेषापेक्षाणां पूर्तये एयरएक्स्प्रेस् मार्गेण समये एव वितरितुं शक्यन्ते ।

परन्तु एयर एक्स्प्रेस् पर्यटनस्य विकासं प्रवर्धयति चेदपि तस्य समक्षं केचन आव्हानाः समस्याः च सन्ति । यथा, पर्यावरणसंरक्षणस्य दाबः दिने दिने वर्धमानः अस्ति, वायु-एक्स्प्रेस्-इत्यस्य कार्बन-उत्सर्जनस्य विषयः च व्यापकं ध्यानं आकर्षितवान् । सेवागुणवत्तां सुनिश्चित्य कथं स्थायिविकासः प्राप्तुं शक्यते इति महत्त्वपूर्णः विषयः यस्य समाधानं भविष्ये करणीयम्।

संक्षेपेण यद्यपि एयर एक्स्प्रेस् इत्यस्य प्रत्यक्षतया चीनीयपर्यटकानाम् उपस्थित्या सह सम्बन्धः न दृश्यते तथापि वस्तुतः पर्यटन-उद्योगस्य समृद्धिं विकासं च प्रवर्तयितुं महत्त्वपूर्णां भूमिकां निर्वहति