सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> एयर एक्स्प्रेस् तथा आस्ट्रेलिया-अमेरिका कूटनीतिकक्लेशाः सम्भाव्यप्रभावः प्रतिकाराः च

एयर एक्स्प्रेस् तथा आस्ट्रेलिया-अमेरिका-देशयोः मध्ये कूटनीतिक-अशान्तिः : सम्भाव्य-प्रभावाः प्रतिकार-उपायाः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं आर्थिकदृष्ट्या एयरएक्सप्रेस्-शिपमेण्टस्य परिमाणं कार्यक्षमता च अन्तर्राष्ट्रीयव्यापारस्य समृद्ध्या सह निकटतया सम्बद्धा अस्ति ऑस्ट्रेलिया-अमेरिका-देशयोः निकटसहकार्यस्य प्रभावः क्षेत्रीय-आर्थिक-संरचनायाः उपरि भवितुम् अर्हति, तस्मात् एयर-एक्स्प्रेस्-इत्यस्य व्यापारस्य परिमाणं परिवहनमार्गं च परोक्षरूपेण प्रभावितं कर्तुं शक्नोति यदि आस्ट्रेलिया-अमेरिका-देशयोः आर्थिकनीतिविषये निकटतरं गठबन्धनं भवति तर्हि व्यापारबाधानां समायोजनं भवितुं शक्नोति, येन बहुराष्ट्रीयकम्पनीनां आपूर्तिशृङ्खलाविन्यासः प्रभावितः भविष्यति एतेषां उद्यमानाम् मालवाहनस्य बृहत् भागः एयरएक्स्प्रेस् इत्यस्य कुशलसेवायाः उपरि अवलम्बते । यथा, ऑस्ट्रेलिया-अमेरिका-देशयोः कार्याणि कुर्वती इलेक्ट्रॉनिक्स-निर्माण-कम्पनी व्यापारनीतिषु परिवर्तनस्य कारणेन स्वस्य उत्पादन-आधारं विक्रय-विपण्यं च समायोजयितुं शक्नोति, तस्मात् वायु-एक्स्प्रेस्-परिवहन-मार्गयोः माङ्गल्यं परिवर्तयितुं शक्नोति

द्वितीयं, अस्थिरराजनैतिकस्थितिः एयरएक्स्प्रेस् उद्योगे अपि अनिश्चिततां आनयिष्यति। ताइवान-विषये आस्ट्रेलिया-देशस्य अनुचित-टिप्पण्यानि क्षेत्रीय-तनावानां वर्धनं प्रेरयितुं शक्नुवन्ति । एतेन केषाञ्चन मार्गानाम् सुरक्षायाः विषये प्रश्नः भवितुं शक्नोति, विमानसेवाः च जोखिमान् परिहरितुं विमानयोजनासु समायोजनं कर्तुं शक्नुवन्ति, अतः वायुद्रुतवाहनानां परिवहनसमयानुकूलता प्रभाविता भवति ये मालाः समय-संवेदनशीलाः सन्ति, यथा उच्च-प्रौद्योगिकी-उत्पादानाम् अथवा चिकित्सा-आपूर्तिनां भागाः, तेषां कृते विलम्बस्य महती आर्थिक-हानिः सामाजिक-प्रभावः च भवितुम् अर्हति

अपि च, कूटनीतिकसम्बन्धेषु परिवर्तनेन एयरएक्स्प्रेस् कम्पनीनां परिचालनव्ययः अपि प्रभावितः भवितुम् अर्हति । यदि ऑस्ट्रेलिया-अमेरिका च कतिपयेषु देशेषु प्रतिबन्धान् आरोपयन्ति वा व्यापारं प्रतिबन्धयन्ति वा तर्हि एयरएक्स्प्रेस्-कम्पनीभ्यः अधिकजटिलकायदानानां नियामक-आवश्यकतानां च निवारणस्य आवश्यकता भवितुम् अर्हति, येन अनुपालनव्ययः वर्धते तस्मिन् एव काले अन्तर्राष्ट्रीयसम्बन्धेषु तनावानां कारणेन ईंधनमूल्ये उतार-चढावः, विनिमयदरस्य अस्थिरता च भवितुम् अर्हति, येन एयरएक्सप्रेस् कम्पनीनां परिचालनव्ययः मालवाहनमूल्यनिर्धारणं च प्रत्यक्षतया प्रभावितं भविष्यति

तदतिरिक्तं आस्ट्रेलिया-देशस्य, अमेरिका-देशस्य च विदेशनीतेः विषये जनस्य दृष्टिकोणस्य प्रभावः एयर-एक्स्प्रेस्-कम्पनीनां प्रतिबिम्बे अपि भवितुम् अर्हति यदि जनसमूहः कतिपयेषु विषयेषु आस्ट्रेलिया-अमेरिका-देशयोः वृत्त्या असन्तुष्टः अस्ति तर्हि ते सम्बन्धितदेशेषु सम्बद्धानां कम्पनीनां बहिष्कारं कर्तुं शक्नुवन्ति । बहुराष्ट्रीयसेवाप्रदातृत्वेन एयरएक्सप्रेस्कम्पनयः प्रभाविताः भवितुम् अर्हन्ति तथा च सक्रियजनसम्पर्कस्य सामाजिकदायित्वकार्याणां च माध्यमेन स्वप्रतिष्ठां विपण्यभागं च निर्वाहयितुं आवश्यकता वर्तते।

संक्षेपेण यद्यपि एयरएक्स्प्रेस्-उद्योगः आस्ट्रेलिया-अमेरिका-देशयोः कूटनीतिक-अशान्तितः दूरं दृश्यते तथापि वस्तुतः तस्य प्रभावः अतीव गभीरः अस्ति चरैः परिपूर्णे अस्मिन् युगे एयरएक्स्प्रेस् कम्पनीभिः अन्तर्राष्ट्रीयस्थितौ परिवर्तनं प्रति निकटतया ध्यानं दातुं आवश्यकं भवति तथा च सम्भाव्यजोखिमानां अवसरानां च निवारणाय स्वरणनीतयः लचीलेन समायोजितुं आवश्यकाः सन्ति।