सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> मेक्सिकोदेशे MG इत्यस्य विन्यासः आधुनिकरसदस्य समन्वितः विकासः च

मेक्सिकोदेशे एमजी इत्यस्य विन्यासः आधुनिकरसदस्य समन्वितः विकासः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकव्यापारे रसदस्य भूमिका अधिकाधिकं प्रमुखा अभवत् । कुशलं रसदं सुनिश्चितं कर्तुं शक्नोति यत् उत्पादाः उपभोक्तृभ्यः शीघ्रं सटीकतया च वितरिताः भवन्ति, येन ब्राण्ड्-प्रतिबिम्बं ग्राहकसन्तुष्टिः च वर्धते । एमजी उदाहरणरूपेण गृहीत्वा यदि मेक्सिको-विपण्ये विक्रीयमाणानां वाहनानां समये आपूर्तिः कर्तुं न शक्यते, अथवा भाग-वितरणे विलम्बः भवति तर्हि तस्य विपण्य-प्रदर्शने गम्भीरः प्रभावः भविष्यति

द्रुतगतिः कुशलः च रसदविधिः इति नाम्ना एयर एक्स्प्रेस् इत्यस्याः अस्मिन् प्रक्रियायां महत्त्वपूर्णा भूमिका अस्ति । अल्पे काले दीर्घदूरं गन्तुं शक्नोति, शीघ्रमेव आवश्यकवस्तूनि गन्तव्यस्थानं प्रति प्रदातुं शक्नोति । यद्यपि एयरएक्स्प्रेस् इत्यस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति तथापि केषुचित् सन्दर्भेषु यथा तत्कालीनभागवितरणं, नूतनानां उत्पादानाम् द्रुतप्रचारः इत्यादिषु तस्य मूल्यं अप्रमेयम् अस्ति

मेक्सिको-विपण्ये एमजी-विस्तारस्य कृते स्थानीय-रसद-प्रणाल्या सह निकट-एकीकरणस्य आवश्यकता वर्तते । अस्मिन् न केवलं पारम्परिकभूपरिवहनं समावेशितम्, अपितु बहुविधरसदजालस्य निर्माणार्थं विमानसंसाधनानाम् पूर्णप्रयोगः अपि आवश्यकः ।

एकतः मालवाहकस्थापनस्य संख्यां न्यूनीकरोति तथा च गोदामस्य वितरणकेन्द्रस्य च विन्यासस्य अनुकूलनं कृत्वा रसददक्षतायां सुधारं करोति, अपरतः स्थानीयविमानसेवाभिः सह सहकारीसम्बन्धं स्थापयति यत् महत्त्वपूर्णक्षणेषु विमानपरिवहनक्षमतायाः उपयोगः कर्तुं शक्यते इति सुनिश्चितं करोति .

तस्मिन् एव काले आधुनिकसूचनाप्रौद्योगिक्याः साहाय्येन वास्तविकसमये अनुसरणं, रसदसूचनायाः साझेदारी च प्राप्यते । उपभोक्तारः कदापि क्रीतानाम् वाहनानां वा भागानां वा परिवहनप्रगतेः विषये ज्ञातुं शक्नुवन्ति, येन पारदर्शिता विश्वासः च वर्धते ।

संक्षेपेण, मेक्सिको-विपण्ये एमजी-सफलता दृढ-रसद-समर्थनात् अविभाज्यम् अस्ति, अस्य प्रमुख-भागत्वेन एयर-एक्स्प्रेस्-इत्यस्य विकासे दृढं गतिं प्रविशति |.