समाचारं
समाचारं
Home> उद्योगसमाचारः> सिन्जियांग कोयलाट्रकात् नवीनरसदप्रवृत्तीनां एयरएक्सप्रेस् च सम्भाव्यसम्बन्धं दृष्ट्वा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रसद-उद्योगः आर्थिकविकासाय महत्त्वपूर्णः समर्थनः अस्ति, तस्मिन् विविधाः परिवहनविधयः प्रमुखा भूमिकां निर्वहन्ति । एकः कुशलः परिवहनमार्गः इति नाम्ना एयरएक्स्प्रेस् अङ्गारवाहनात् भिन्नः अस्ति, परन्तु रसदव्यवस्थायाः महत्त्वपूर्णः भागः अपि अस्ति ।
अङ्गारस्य ट्रकाः मुख्यतया बहुमात्रायां अङ्गारस्य दीर्घदूरपरिवहनस्य उत्तरदायी भवन्ति, तेषां संख्यायां वृद्धिः ऊर्जायाः प्रबलमागधां, रसदस्य परिवहनक्षमतायाः च सुधारं दर्शयति एयर एक्स्प्रेस् कालसंवेदनशीलानाम् उच्चमूल्यकवस्तूनाम् परिवहनं प्रति केन्द्रितः अस्ति ।
एयर एक्स्प्रेस् इत्यस्य गतिः सेवागुणवत्ता च महत्त्वपूर्णाः लाभाः सन्ति । आधुनिकव्यापारस्य सामाजिकजीवनस्य च द्रुतगति-आवश्यकतानां पूर्तये तत्काल-आवश्यक-वस्तूनि, महत्त्वपूर्ण-दस्तावेजान् इत्यादीन् गन्तव्यस्थानं प्रति शीघ्रं वितरितुं शक्नोति ।
यद्यपि अङ्गारवाहकैः, वायुएक्सप्रेस्-वाहनैः च परिवहनीयानां मालस्य स्वरूपं बहु भिन्नं भवति तथापि विपण्यमागधा, परिवहनव्ययः, नीतयः, नियमाः च इत्यादिभिः कारकैः ते द्वयोः अपि प्रभावः भवति
विपण्यमागधायां परिवर्तनं परिवहनपद्धतीनां चयनं विकासं च प्रत्यक्षतया प्रभावितं करोति । यदा अर्थव्यवस्था तीव्रगत्या वर्धते, अङ्गारः वा द्रुतमेलः वा इति विविधसामग्रीणां माङ्गल्यं वर्धते तदा तदनुसारं परिवहनस्य परिमाणं वर्धते
परिवहनव्ययः अपि प्रमुखः कारकः अस्ति । एयरएक्स्प्रेस् इत्यस्य उच्चवेगस्य व्यावसायिकसेवायाश्च कारणेन तुल्यकालिकरूपेण अधिकः भवति । अङ्गारवाहनानां परिवहनव्ययः ईंधनमूल्येन, मार्गशुल्केन इत्यादिभिः सह निकटतया सम्बद्धः अस्ति ।
रसद-उद्योगस्य नियमनं मार्गदर्शनं च कुर्वन्ति नीतयः नियमाः च उपेक्षितुं न शक्यन्ते । यथा, पर्यावरणनीतीः परिवहनकम्पनीभ्यः स्वच्छतरं अधिकदक्षतरं च प्रौद्योगिकीनां उपकरणानां च स्वीकरणाय प्रेरयितुं शक्नुवन्ति ।
प्रौद्योगिकी-नवीनतायाः दृष्ट्या कोयला-वाहनानि, एयर-एक्स्प्रेस्-इत्येतयोः मध्ये निरन्तरं सुधारः भवति । अङ्गारवाहकाः अधिकभारक्षमता, न्यून ऊर्जा-उपभोगं, सुरक्षितं कार्यक्षमतां च अनुसृत्य भवन्ति । एयर एक्स्प्रेस् परिवहनदक्षतां सेवागुणवत्तां च सुधारयितुम् विमाननप्रौद्योगिक्याः प्रगतिषु निर्भरं भवति ।
अधिकस्थूलदृष्ट्या रसद-उद्योगस्य विकासः सम्पूर्णस्य आर्थिकसंरचनायाः समायोजनेन सह निकटतया सम्बद्धः अस्ति । यथा यथा उद्योगस्य उन्नयनं भवति तथा उच्चस्तरीयविनिर्माणसेवाउद्योगानाम् आग्रहः वर्धते तथा तथा एयर एक्स्प्रेस् इत्यस्य महत्त्वं अधिकं प्रकाशितं भवितुम् अर्हति
केषुचित् विशिष्टक्षेत्रेषु, यथा ताजाभोजनशीतशृङ्खलारसदं, वायुएक्स्प्रेस् इत्यस्य लाभाः अपूरणीयाः सन्ति । एतत् अल्पकाले एव गन्तव्यस्थानं प्रति ताजाः खाद्यानि, औषधानि इत्यादीनि प्रदातुं शक्नोति, येन उत्पादस्य गुणवत्ता, मूल्यं च सुनिश्चितं भवति ।
परन्तु एयर एक्स्प्रेस् इत्यस्य अपि केचन आव्हानाः सन्ति । यथा - दुर्गतेः कारणात् विमानविलम्बः भवति, द्रुतमेलस्य समये वितरणं च प्रभावितं कर्तुं शक्नोति ।
तदतिरिक्तं तीव्रप्रतिस्पर्धायाः कारणात् एयरएक्स्प्रेस् कम्पनीभ्यः सेवानां निरन्तरं अनुकूलनं कर्तुं, विपण्यप्रतिस्पर्धायां सुधारं कर्तुं व्ययस्य न्यूनीकरणं च आवश्यकम् अस्ति
भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमागधायां परिवर्तनेन च रसद-उद्योगः बुद्धिमान्, हरित-विविध-दिशि विकसितः भविष्यति |. कोयला-वाहनानां, एयर-एक्सप्रेस्-वाहनानां च निरन्तरं नूतनानां परिस्थितीनां अनुकूलतां प्राप्तुं आर्थिकसामाजिकविकासे अधिकं योगदानं दातुं च आवश्यकता वर्तते ।