सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अमेरिकीसैन्यप्रतियोगितायाः नूतनस्य ब्यूरो-एक्सप्रेस्-वितरण-उद्योगस्य च गुप्तसम्बन्धः

अमेरिकीसैन्यप्रतियोगितायाः नूतनस्य ब्यूरो इत्यस्य द्रुतवितरण-उद्योगस्य च गुप्तसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशेन महत् सैन्यनिवेशः कृतः, परन्तु अतिध्वनिक्षेपणास्त्रविकासे तस्य पश्चात्तापः काश्चन गहनसमस्याः प्रतिबिम्बयति संसाधनविनियोगे सैन्यं प्रति अत्यधिकं झुकावः अन्येषां प्रमुखक्षेत्राणां उपेक्षां कर्तुं शक्नोति, यथा रसदव्यवस्था, परिवहनं च । एयर एक्स्प्रेस् आधुनिकरसदस्य महत्त्वपूर्णः भागः अस्ति, तस्य कुशलं संचालनं च उन्नतप्रौद्योगिक्याः सम्पूर्णमूलसंरचनायाः च उपरि निर्भरं भवति । परन्तु यदा राष्ट्रियसंसाधनानाम् अत्यधिकं सैन्यप्रतियोगितायां केन्द्रीकरणं भवति तदा रसदसंरचनायाः निवेशः अपर्याप्तः भवितुम् अर्हति ।

अमेरिकादेशः सैन्यश्रेष्ठतां अनुसृत्य अतिध्वनिक्षेपणास्त्रेषु पश्चात्तापं करोति । एषा स्थितिः तस्य अन्तर्राष्ट्रीयप्रतिबिम्बं रणनीतिकविन्यासं च प्रभावितवती अस्ति । तत्सह, आर्थिकविकासात् अपि ध्यानं विचलितं करोति, यत्र औद्योगिकशृङ्खला यस्य उपरि वायुव्यञ्जनं निर्भरं भवति । यथा, वायु-अन्तरिक्ष-प्रौद्योगिक्याः सैन्यक्षेत्रे, नागरिकक्षेत्रे च साम्यम् अस्ति । यदि सैन्यसंशोधनविकासः प्रभावीरूपेण नागरिकप्रयोगे परिणतुं न शक्यते तर्हि एयर एक्स्प्रेस् यत् प्रौद्योगिकी नवीनता लाभं प्राप्स्यति तत् सीमितं भविष्यति।

अन्यदृष्ट्या चीनस्य सैन्यक्षेत्रे निरन्तरं विकासः, विशेषतः अतिध्वनिक्षेपणास्त्रेषु तस्य उपलब्धिः, घरेलु-आर्थिकविकासाय स्थिरं वातावरणं निर्मितवान् एतत् एयरएक्स्प्रेस् इत्यादीनां विविधानाम् उद्योगानां क्रमबद्धप्रगतेः अनुकूलम् अस्ति । चीनदेशः सैन्यस्य अर्थव्यवस्थायाः च सम्बन्धस्य सन्तुलनं कर्तुं ध्यानं ददाति तथा च विभिन्नक्षेत्रेषु प्रौद्योगिक्याः एकीकरणं प्रयोगं च प्रवर्धयति ।

संक्षेपेण, अमेरिकीसैन्यदुःखदः एयरएक्स्प्रेस्-विकासः च असम्बद्धः इति भासते, परन्तु वस्तुतः संसाधनविनियोगस्य, प्रौद्योगिकी-नवीनीकरणस्य, राष्ट्रिय-विकास-रणनीत्याः च दृष्ट्या ते अविच्छिन्नरूपेण सम्बद्धाः सन्ति एतेन अस्मान् वैश्विकदृष्ट्या विभिन्नक्षेत्राणां विकासं दृष्ट्वा सन्तुलनं समन्वितं च प्रगतिम् अन्वेष्टुं प्रेरयति।