सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> अचलसम्पत्-उत्साहस्य विशेष-उद्योगानां च परस्परं संयोजनम् : काचम् उदाहरणरूपेण गृहीत्वा

अचलसम्पत्-उत्साहस्य विशेष-उद्योगानाम् च परस्परं संयोजनम् : काचम् उदाहरणरूपेण गृहीत्वा


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रफुल्लितस्य स्थावरजङ्गम-उद्योगस्य कारणेन काचस्य माङ्गल्याः तीव्रवृद्धिः अभवत् । आधुनिकउच्चभवनानि निर्मातुं बहवः विकासकाः उच्चगुणवत्तायुक्तानि काचपदार्थानि चिन्वन्ति । एतस्याः विशालस्य माङ्गल्याः पूर्तये काचनिर्माणकम्पनयः उत्पादनक्षमतायाः विस्तारं कुर्वन्ति, प्रौद्योगिक्याः उन्नयनं च कुर्वन्ति । परन्तु अस्याः समृद्धिप्रतीतस्य पृष्ठतः काश्चन समस्याः अपि सन्ति ।

एकतः बृहत्प्रमाणेन काचस्य उत्पादनार्थं बहुमात्रायां संसाधनानाम्, ऊर्जायाः च आवश्यकता भवति, येन पर्यावरणस्य उपरि किञ्चित् दबावः भवति उत्पादनप्रक्रियायाः कालखण्डे उत्पद्यमानानि अपशिष्टजलं, निष्कासनवायुः इत्यादयः प्रदूषकाः यदि सम्यक् न नियन्त्रिताः सन्ति तर्हि परितः पारिस्थितिकीपर्यावरणस्य क्षतिं जनयिष्यन्ति अपरपक्षे विपण्यमाङ्गस्य आकस्मिकविस्फोटस्य कारणात् केचन काचनिर्मातारः उत्पादनस्य अनुसरणार्थं उत्पादस्य गुणवत्तां न्यूनीकर्तुं शक्नुवन्ति, अतः भवनानां गुणवत्तां सुरक्षा च प्रभाविता भवति

तस्मिन् एव काले अस्य स्थावरजङ्गम-उत्साहस्य कारणेन काच-माङ्गस्य तीव्र-वृद्ध्या सम्बन्धित-औद्योगिक-शृङ्खलासु अपि गहनः प्रभावः अभवत् परिवहन-उद्योगः तेषु अन्यतमः अस्ति, विशेषतः विमान-द्रुत-सेवाः । निर्माणस्थले काचः समये सुरक्षितरूपेण च वितरितुं शक्यते इति सुनिश्चित्य एयर एक्स्प्रेस् महत्त्वपूर्णां भूमिकां निर्वहति ।

एयर एक्स्प्रेस् उच्चदक्षतायाः वेगस्य च कारणेन काचपरिवहनस्य महत्त्वपूर्णविकल्पेषु अन्यतमः अभवत् । इदं उत्पादनस्थलात् निर्माणस्थलं यावत् अल्पतमसमये काचस्य परिवहनं कर्तुं शक्नोति, येन सूचीदाबः, समयव्ययः च न्यूनीकरोति । विमानयानस्य माध्यमेन काचः शीघ्रमेव भौगोलिकदूराणि व्याप्य विभिन्नेषु प्रदेशेषु अचलसम्पत्परियोजनानां आवश्यकतां पूरयितुं शक्नोति ।

परन्तु एयरएक्स्प्रेस् इत्यनेन काचस्य परिवहनं सर्वदा सुस्पष्टं नौकायानं न भवति । काचः भंगुरः उत्पादः इति नाम्ना परिवहनकाले विशेषरक्षणस्य, पॅकेजिंगस्य च आवश्यकता भवति । एतेन न केवलं परिवहनव्ययः वर्धते, अपितु परिवहनकाले परिचालनस्य आवश्यकतानां कृते उच्चतरमानकाः अपि निर्धारिताः भवन्ति । तदतिरिक्तं विमानयानस्य क्षमता सीमितं भवति, शिखरमागधावधिषु अपर्याप्तक्षमता भवितुम् अर्हति, यस्य परिणामेण काचपरिवहनस्य विलम्बः भवति ।

एतासां आव्हानानां सामना कर्तुं एयर एक्स्प्रेस् कम्पनीनां, काचनिर्माणकम्पनीनां च सहकार्यं सुदृढं कर्तव्यम् । परिवहनकाले हानिः न्यूनीकर्तुं पक्षद्वयं संयुक्तरूपेण अधिकवैज्ञानिकं उचितं च पैकेजिंग् परिवहनयोजनां विकसितुं शक्नोति। तत्सह, परिवहनयोजनाः पूर्वमेव योजनाकृताः भवन्ति तथा च परिवहनक्षमता यथोचितरूपेण आवंटिता भवति यत् काचपरिवहनस्य आवश्यकताः शिखरमागधकालेषु पूरयितुं शक्यन्ते इति सुनिश्चितं भवति।

सामान्यतया चीनदेशस्य स्थावरजङ्गमस्य उल्लासस्य कारणेन काचस्य अभावः अवसरान्, आव्हानानि च आनयत् । अस्मिन् एयर एक्स्प्रेस् महत्त्वपूर्णां भूमिकां निर्वहति, तथा च आव्हानानां सह कथं उत्तमरीत्या सामना कर्तुं शक्यते, स्थायिविकासः च कथं प्राप्तुं शक्यते इति एषा दिशा सर्वेषां पक्षेभ्यः चिन्तयितुं, मिलित्वा कार्यं कर्तुं च आवश्यकम्।