समाचारं
समाचारं
Home> उद्योगसमाचारः> योङ्गडिङ्गमण्डलस्य लोङ्गटननगरे परित्यक्तखानानां परिवर्तनं उद्योगाय च नवीनाः अवसराः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एयरएक्स्प्रेस् उद्योगस्य तीव्रविकासेन रसददक्षतायां महती उन्नतिः अभवत् । कुशलं रसदं विविधक्षेत्रेभ्यः विशेषपदार्थानाम् अधिकशीघ्रं वैश्विकविपण्यं प्रति निर्यातयितुं शक्नोति, येन लॉन्टन्-नगरे फालेनोप्सिस्-उद्योगस्य अनुकूलाः परिस्थितयः सृज्यन्ते सुविधाजनक एयर एक्सप्रेस् सेवा सुनिश्चितं कर्तुं शक्नोति यत् ताजाः फालेनोप्सिस आर्किड् उपभोक्तृभ्यः अल्पकाले एव वितरिताः भवन्ति, येन उत्पादस्य गुणवत्ता सुनिश्चिता भवति तथा च विक्रयस्य व्याप्तिः विस्तारिता भवति।
तस्मिन् एव काले एयरएक्स्प्रेस्-उद्योगस्य अपि आपूर्तिशृङ्खलायाः अनुकूलने सकारात्मकः प्रभावः अभवत् । सटीकरसदनिरीक्षणं द्रुतपरिवहनं च इन्वेण्ट्रीव्ययस्य जोखिमस्य च न्यूनीकरणं करोति । लॉन्गटन-नगरे फालेनोप्सिस्-उद्योगे अस्य अर्थः अस्ति यत् उत्पादनस्य विक्रयस्य च व्यवस्था अधिकतया लचीलतया कर्तुं शक्यते, येन उत्पादस्य पश्चात्तापः, दुर्बल-रसदस्य कारणेन भवति हानिः च न्यूनीभवति
तदतिरिक्तं एयरएक्स्प्रेस् उद्योगे स्पर्धा तीव्रा अभवत्, येन सेवानां विविधतां विशेषीकरणं च चालितम् । केचन एक्सप्रेस् डिलिवरी कम्पनयः ताजाः उत्पादाः पुष्पाणि च इत्यादीनां उच्चमूल्यवर्धितानां उत्पादानाम् अनुकूलितसेवाप्रदाने विशेषज्ञतां प्राप्नुवन्ति, यत्र विशेषपैकेजिंग्, तापमाननियन्त्रणसाधनम् इत्यादयः सन्ति इदं निःसंदेहं लॉन्गटन-नगरे फलेनोप्सिस्-उद्योगस्य महत्त्वपूर्णं समर्थनम् अस्ति, यत् परिवहनकाले उत्पादानाम् सुरक्षायां स्थिरतायां च सुधारं करोति ।
क्रमेण लोङ्गटन-नगरे फलेनोप्सिस्-उद्योगस्य उदयेन वायु-एक्स्प्रेस्-उद्योगस्य अपि नूतनाः माङ्गल्याः अग्रे स्थापिताः । उत्पादनस्य वृद्ध्या, विपण्यविस्तारस्य च सह विमानयानस्य आवृत्तिः, क्षमता, सेवागुणवत्ता च अधिकानि आवश्यकतानि सन्ति । एतेन एयर एक्स्प्रेस् कम्पनीः विपण्यमागधां पूरयितुं प्रौद्योगिक्याः निरन्तरं सुधारं कर्तुं, परिचालनक्षमतां वर्धयितुं च प्रेरिताः सन्ति ।
भविष्ये वायु-एक्सप्रेस्-उद्योगस्य निरन्तर-नवीनीकरण-विकासेन, लॉन्टन्-नगरे फलेनोप्सि-उद्योगस्य निरन्तर-वृद्ध्या च द्वयोः मध्ये सहकार्यं अधिकं समीपं भविष्यति एतेन न केवलं स्थानीय-अर्थव्यवस्थायां नूतनाः विकास-बिन्दवः आगमिष्यन्ति, अपितु अन्येषां प्रदेशानां औद्योगिक-विकासाय परिवर्तनाय च उपयोगी सन्दर्भः अपि प्राप्यते |.
संक्षेपेण, वायु-एक्सप्रेस्-उद्योगस्य प्रगत्या किञ्चित्पर्यन्तं योङ्गडिङ्ग-मण्डलस्य लोङ्गटन-नगरस्य परित्यक्त-खानानां सफल-परिवर्तनं औद्योगिक-विकासं च प्रवर्धितम् अस्ति, लॉन्टन्-नगरस्य सफल-अनुभवेन च अग्रे कृते नूतनाः विचाराः, दिशाः च प्रदत्ताः सन्ति वायुएक्सप्रेस् उद्योगस्य विकासः।