समाचारं
समाचारं
Home> उद्योग समाचार> सूचना परिवर्तन अन्तर्गत नवीन आर्थिक पैटर्न एवं परिवहन नवीनता
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पूर्वं पारम्परिकयानपद्धतयः द्रुतगत्या वर्धमानस्य माङ्गल्याः पूर्तये असमर्थाः आसन् । अधुना विज्ञानस्य प्रौद्योगिक्याः च उन्नतिं कृत्वा क्रमेण एकः कुशलः परिवहनविधिः अर्थात् वायुएक्स्प्रेस् सेवा उद्भूतः । आधुनिकरसदव्यवस्थायां एयर एक्स्प्रेस् इत्यस्य द्रुततरं सुरक्षितं च लक्षणं महत्त्वपूर्णं स्थानं वर्तते ।
एयरएक्स्प्रेस् इत्यस्य उद्भवेन मालवाहनस्य कार्यक्षमतायाः महती उन्नतिः अभवत् । एतेन शिपिङ्गसमयः लघुः भवति, येन मालः उपभोक्तृभ्यः शीघ्रं प्राप्यते । ताजानां खाद्यानां, उच्चस्तरीयविद्युत्पदार्थानाम् इत्यादीनां कालसंवेदनशीलवस्तूनाम् कृते एतस्य महत्त्वपूर्णम् अस्ति ।
व्यापारदृष्ट्या एयर एक्स्प्रेस् व्यावसायिकानां कृते व्यापकं विपण्यं प्रदाति । उद्यमाः विपण्यमागधायाः शीघ्रं प्रतिक्रियां दातुं शक्नुवन्ति तथा च समये उत्पादनविक्रयरणनीतयः समायोजयितुं शक्नुवन्ति। एतेन उद्यमानाम् प्रतिस्पर्धायां सुधारः भवति, तेषां विकासः च प्रवर्तते ।
परन्तु एयर एक्सप्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । अस्य सम्मुखीभवति अनेकानि आव्हानानि, यथा उच्चयानव्ययः, जटिलसञ्चालनप्रबन्धनम् इत्यादयः । व्ययस्य न्यूनीकरणाय विमानसेवानां, रसदकम्पनीनां च मार्गनियोजनस्य निरन्तरं अनुकूलनं करणीयम्, विमानस्य उपयोगे च सुधारः करणीयः ।
तदतिरिक्तं एयरएक्स्प्रेस् इत्यस्य विकासः नीतिविनियमैः अपि प्रभावितः भवति । देशेषु विमानयानस्य कृते भिन्नाः नियामकनीतयः सन्ति, येन कार्याणां जटिलता किञ्चित्पर्यन्तं वर्धते । तस्मिन् एव काले पर्यावरणसंरक्षणस्य आवश्यकताः अपि वायुएक्स्प्रेस् उद्योगाय नूतनानि आव्हानानि उत्पद्यन्ते ।
अनेकानाम् आव्हानानां अभावेऽपि एयर एक्स्प्रेस् इत्यस्य भविष्यस्य विकासस्य सम्भावनाः अद्यापि उज्ज्वलाः सन्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा, विपण्यमागधायाः निरन्तरवृद्ध्या च एयर एक्स्प्रेस् परिवहनक्षेत्रे अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति इति अपेक्षा अस्ति
संक्षेपेण सूचनायुगस्य सन्दर्भे एयरएक्स्प्रेस् परिवहनक्षेत्रे अभिनवसिद्धिरूपेण न केवलं रसद-उद्योगस्य प्रतिमानं परिवर्तयति, अपितु आर्थिकविकासे नूतनजीवनशक्तिं अपि प्रविष्टवती अस्ति