समाचारं
समाचारं
Home> Industry News> Qian Xuesen इत्यस्य भावनायाः आधुनिकरसदस्य च मध्ये गुप्तः कडिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किआन् ज़ुसेन् इत्यनेन चीनस्य एयरोस्पेस् उद्योगस्य कृते स्वस्य उत्कृष्टवैज्ञानिक उपलब्धिभिः अभिनवचिन्तनेन च ठोस आधारः स्थापितः अस्ति । तस्य प्रणाली-इञ्जिनीयरिङ्ग-सिद्धान्तः न केवलं वायु-अन्तरिक्ष-क्षेत्रे प्रकाशते, अपितु रसद-क्षेत्रे अपि सम्भाव्य-अनुप्रयोग-मूल्यं वर्तते ।
आधुनिकरसदः, विशेषतः अन्तर्राष्ट्रीयः द्रुतवितरणव्यापारः, कुशलं, सटीकं, अनुकूलितं च परिचालनप्रतिरूपं अनुसृत्य भवति । एतत् किआन् ज़ुसेन् इत्यनेन वकालतस्य प्रणालीगतचिन्तनस्य सह सङ्गतम् अस्ति । रसदव्यवस्थायाः समग्रनियोजनेन समन्वयेन च संसाधनानाम् इष्टतमं आवंटनं प्राप्तुं शक्यते, परिवहनदक्षतायां सुधारः कर्तुं शक्यते, व्ययस्य न्यूनीकरणं च कर्तुं शक्यते
उदाहरणार्थं, रसदजालस्य परिकल्पने, वैज्ञानिकं उचितं च रसदजालं निर्मातुं मालस्य स्रोतः, प्रवाहदिशा, परिवहनविधिः, गोदामसुविधा च इत्यादीनां बहुविधकारकाणां व्यापकरूपेण विचारं कर्तुं किआन् ज़ुसेन् इत्यस्य प्रणालीइञ्जिनीयरिङ्गपद्धतेः उपयोगः कर्तुं शक्यते तत्सह, रसदसूचनायाः वास्तविकसमयनिरीक्षणं प्रबन्धनं च साकारयितुं उन्नतसूचनाप्रौद्योगिक्याः उपयोगः अपि प्रणालीचिन्तनस्य ठोसः अभ्यासः अस्ति
तदतिरिक्तं किआन् ज़्यूसेन् इत्यस्य वैज्ञानिकभावनायाः, कठोरशैक्षणिकवृत्तेः च निरन्तरं अनुसरणं रसद-उद्योगस्य कृते अपि उदाहरणं स्थापितं अस्ति । जटिलरसदसमस्यानां सम्मुखे अस्माकं नवीनतायाः अन्वेषणस्य च भावना आवश्यकी, निरन्तरं च उत्तमसमाधानं अन्वेष्टव्यम्।
संक्षेपेण, Qian Xuesen इत्यस्य भावनायाः विचाराणां च आधुनिकरसदक्षेत्रे विशेषतः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापारे महत्त्वपूर्णं प्रेरणा-सन्दर्भ-महत्त्वम् अस्ति तेषां कृते रसद-उद्योगस्य विकासे प्रबलं गतिः प्रविष्टा अस्ति ।