सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> पर्यटनस्थलानां लक्षणानाम् पारराष्ट्रीयरसदस्य च मध्ये गुप्तः कडिः

पर्यटनस्थलविशेषतानां पारराष्ट्रीयरसदस्य च मध्ये गुप्तः कडिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं पारराष्ट्रीयरसदस्य विकासेन पर्यटन-उद्योगे बहवः सुविधाः प्राप्ताः । अधुना जनाः अधिकाधिकं विदेशयात्रायां प्रवृत्ताः सन्ति, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणेन पर्यटकाः विदेशेषु स्वगृहनगरात् शीघ्रमेव वस्तूनि प्राप्तुं शक्नुवन्ति यथा, यदा पर्यटकाः विदेशं गच्छन्ति तदा यदि ते कतिपयानि महत्त्वपूर्णवस्तूनि, यथा विशिष्टानि औषधानि, सामान्यतया प्रयुक्तानि सौन्दर्यप्रसाधनानि, प्रियस्मारिकाः वा आनेतुं विस्मरन्ति तर्हि ते अन्तर्राष्ट्रीय-एक्स्प्रेस्-माध्यमेन गृहात् गन्तव्यस्थानं प्रति प्रेषयितुं शक्नुवन्ति एषा सुविधा पर्यटकानां यात्रानुभवं बहु वर्धयति, येन ते अधिकशान्तिं प्राप्य स्वयात्रायाः आनन्दं लभन्ते ।

अपरपक्षे पर्यटन-उद्योगस्य समृद्ध्या सीमापार-रसदस्य प्रगतिः अपि प्रवर्धिता अस्ति । यथा यथा विश्वे पर्यटनस्थलानि बहूनां पर्यटकानाम् आकर्षणं कुर्वन्ति तथा तथा पर्यटकानाम् स्थानीयविशेषोत्पादानाम् आग्रहः अपि वर्धमानः अस्ति । एतेषु विशेषपदार्थेषु स्थानीयसांस्कृतिकलक्षणयुक्तानि हस्तशिल्पानि, अद्वितीयाः पेटूउत्पादाः, अद्वितीयस्थानीयस्मृतिचिह्नानि च सन्ति । पर्यटकानाम् आवश्यकतानां पूर्तये बहुराष्ट्रीयरसदकम्पनीनां निरन्तरं स्वपरिवहनजालस्य सेवागुणवत्तायाः च अनुकूलनं करणीयम् यत् एतानि विशेषवस्तूनि पर्यटकेभ्यः शीघ्रं सुरक्षिततया च वितरितुं शक्यन्ते इति सुनिश्चितं भवति।

चीनदेशस्य केचन पर्यटनस्थलानि गृह्यताम्, यथा हुआङ्गशान्, उदाहरणार्थं, यस्य भव्यं प्राकृतिकं परिदृश्यं बहवः अन्तर्राष्ट्रीयपर्यटकानाम् आकर्षणं कुर्वन्ति । हुआङ्गशान्-नगरं गत्वा एते पर्यटकाः प्रायः चीनीय-लक्षणयुक्तानि कानिचन स्मृतिचिह्नानि क्रीणन्ति, यथा हुआङ्गशान्-नगरस्य विशेषचायः, पारम्परिकहस्तशिल्पाः इत्यादयः एते मालाः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणद्वारा सम्पूर्णे विश्वे प्रेष्यन्ते, येन न केवलं चीनीयसंस्कृतेः प्रसारः भवति, अपितु सीमापार-रसद-व्यापारस्य वृद्धिः अपि अधिका भवति

तदतिरिक्तं पर्यटनस्थलेषु सामग्रीनां आपूर्तिं सुनिश्चित्य पारराष्ट्रीयरसदस्य अपि महत्त्वपूर्णा भूमिका अस्ति । केचन पर्यटनस्थलानि दूरस्थेषु क्षेत्रेषु सन्ति यत्र आपूर्तिः तुल्यकालिकरूपेण कठिना भवति । परन्तु सीमापारं रसदस्य कुशलपरिवहनद्वारा पर्यटनसुविधानां कृते आवश्यकानि विविधानि दैनन्दिनानि आवश्यकवस्तूनि, निर्माणसामग्री, भागाः च समये एव वितरितुं शक्यन्ते, येन पर्यटनस्थलानां सामान्यसञ्चालनस्य दृढं समर्थनं प्राप्यते

तस्मिन् एव काले पारराष्ट्रीयरसदस्य विकासेन पर्यटनस्थलानां स्थायिविकासे अपि निश्चितः प्रभावः अभवत् । परिवहनप्रक्रियायाः कालखण्डे पर्यटनस्थलानां पारिस्थितिकवातावरणस्य क्षतिं न्यूनीकर्तुं रसदकम्पनीनां पर्यावरणसंरक्षणं प्रति ध्यानं दातव्यं, कार्बन उत्सर्जनं न्यूनीकर्तुं च आवश्यकता वर्तते अधिकपर्यावरण-अनुकूल-परिवहन-पद्धतीनां, पैकेजिंग्-सामग्रीणां च स्वीकरणेन सीमापार-रसद-व्यवस्था पर्यटकानाम् आवश्यकतानां पूर्तये पर्यटन-आकर्षणानां स्थायि-विकासे योगदानं दातुं शक्नोति

संक्षेपेण पर्यटनस्थलानां लक्षणानाम् पारराष्ट्रीयरसदस्य च मध्ये परस्परं सुदृढीकरणं परस्परनिर्भरः च सम्बन्धः अस्ति भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमागधायां परिवर्तनं च भवति चेत्, द्वयोः मध्ये सम्बन्धः समीपं भविष्यति, एकत्र च ते जनानां जीवने अधिका सुविधां रोमाञ्चं च आनयिष्यन्ति |.