समाचारं
समाचारं
Home> उद्योगसमाचारः> जापानदेशे प्राकृतिकविपदाः अन्तर्राष्ट्रीय-आर्थिक-व्यापारस्य च सम्भाव्यं परस्परं सम्बद्धता
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीय अर्थव्यवस्थायां व्यापारे च परिवहनपद्धतीनां महती भूमिका भवति । तेषु वैश्वीकरणस्य सन्दर्भे विमानयानस्य कुशलं द्रुतं च परिवहनं भवति । परन्तु जापानदेशे प्राकृतिकविपदायाः परोक्षप्रभावः विमानयानमार्गनियोजने, मालवाहनस्य परिनियोजने इत्यादिषु पक्षेषु भवितुम् अर्हति ।
यथा - भूकम्पेन केषाञ्चन विमानस्थानकसुविधानां क्षतिः भवितुम् अर्हति, मरम्मतं निरीक्षणं च आवश्यकं भवति, तस्मात् विमानयानानां सामान्यं उड्डयनं अवरोहणं च प्रभावितं भवति पूर्वसूचनायां प्रमुखभूकम्पस्य जोखिमः अपि विमानसेवानां मार्गं समायोजयितुं शक्नोति यत् प्रभावितक्षेत्राणि परिहरन्ति । एतस्याः समायोजनश्रृङ्खलायाः प्रभावः विमानयानस्य कार्यक्षमतायाः, व्ययस्य च उपरि निःसंदेहं भविष्यति ।
तस्मिन् एव काले प्राकृतिकविपदाः जापानस्य औद्योगिकनिर्माणं, आपूर्तिशृङ्खलां च प्रभावितं कर्तुं शक्नुवन्ति । कारखानानां बन्दीकरणम्, कच्चामालस्य आपूर्तिः व्यवधानं च इत्यादयः विषयाः मालस्य निर्यातस्य आयातस्य च माङ्गल्याः परिवर्तनं जनयितुं शक्नुवन्ति । अस्मिन् सन्दर्भे विपण्यस्य गतिशीलानाम् आवश्यकतानां पूर्तये विमानयानमालस्य लचीलता आवश्यकी भवति ।
तदतिरिक्तं प्राकृतिकविपदानां कारणेन जापानीयानां उत्पादानाम् अन्तर्राष्ट्रीयविपण्यमागधा अपि उतार-चढावः भवितुम् अर्हति । येषां मालस्य उच्चसमयतायाः आवश्यकता भवति, यथा इलेक्ट्रॉनिक-उत्पादाः, चिकित्सा-सामग्री इत्यादयः, तेषां कृते विमानयानस्य महत्त्वं अधिकं प्रमुखं भवति विमानयानस्य मालवाहनकम्पनीनां च मालस्य समये परिवहनं सुनिश्चित्य विपण्यपरिवर्तनानुसारं परिवहनक्षमतायाः यथोचितव्यवस्था करणीयम्।
अधिकस्थूलदृष्ट्या जापानदेशस्य प्राकृतिकविपदः वैश्विकविमानपरिवहनस्य मालवाहकउद्योगस्य च कृते किञ्चित् चिन्तनं अपि प्रदाति । एकतः प्राकृतिक आपदा इत्यादीनां महतीं कारकानाम् बलात् जोखिममूल्यांकनस्य प्रतिक्रियाक्षमता च सुदृढं कर्तुं उद्योगं स्मारयति। अपरपक्षे अन्तर्राष्ट्रीयविमानयानव्यवस्थायां अधिकसमीपं सहकार्यं कर्तुं, सम्भाव्यचुनौत्यस्य संयुक्तरूपेण प्रतिक्रियां कर्तुं च देशान् प्रेरयति ।
संक्षेपेण, यद्यपि जापानदेशे प्राकृतिकविपदः स्थानीयघटना इति प्रतीयते तथापि श्रृङ्खलाप्रतिक्रियाणां श्रृङ्खलायाः माध्यमेन वैश्विकवायुपरिवहन-मालवाहक-उद्योगे तस्य सम्भाव्यः प्रभावः भवति परिवर्तनशीलवातावरणे स्थिरविकासं निर्वाहयितुम् विमानपरिवहन-मालवाहक-उद्योगस्य तीक्ष्ण-अन्तर्दृष्टिः, सक्रिय-प्रतिक्रिया च आवश्यकी अस्ति ।