सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वायुपरिवहनं मालवाहकं च : उदयस्य पृष्ठतः शक्तिः चुनौतयः च

वायुयानमालः : तस्य उदयस्य पृष्ठतः बलानि आव्हानानि च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानपरिवहनमालस्य विकासेन प्रौद्योगिकीप्रगतेः लाभः भवति । आधुनिकविमाननिर्माणप्रौद्योगिक्याः निर्माणप्रौद्योगिक्याः कारणात् मालवाहकविमानाः अधिकं मालवाहनं, दीर्घदूरं उड्डीयन्ते, परिचालनव्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति ।

आर्थिकवैश्वीकरणम् अपि विमानयानमालवाहनस्य वृद्धिं चालयति महत्त्वपूर्णं कारकम् अस्ति । देशान्तरेषु व्यापारविनिमयः अधिकाधिकं भवति, द्रुतगतिना, कुशलतया च मालवाहनस्य मागः वर्धमानः अस्ति । विशेषतः उच्चमूल्यानि, समयसंवेदनशीलवस्तूनि, यथा इलेक्ट्रॉनिक-उत्पादाः, ताजाः खाद्यानि इत्यादयः, तेषां गुणवत्तां, समये वितरणं च सुनिश्चित्य विमानयानस्य उपरि अधिकं निर्भरं भवति

परन्तु वायुमार्गेण मालवाहनस्य अपि स्वकीयाः आव्हानानां समुच्चयः सम्मुखीभवन्ति । उच्चव्ययः तेषु अन्यतमः अस्ति । ईंधनस्य मूल्येषु उतार-चढावः, विमानस्थानकसुविधाव्ययः, श्रमव्ययः च सर्वे विमानसेवासु अधिकं दबावं जनयन्ति ।

तदतिरिक्तं विमानयानस्य मालम् अपि मौसमस्य स्थितिः, नीतयः, नियमाः च प्रभाविताः भवन्ति । दुर्गतेः कारणात् विमानविलम्बः अथवा रद्दीकरणं भवितुम् अर्हति, येन मालस्य समये वितरणं प्रभावितं भवति । विभिन्नेषु देशेषु क्षेत्रेषु च नीतीनां नियमानाञ्च भेदः अपि कार्याणां जटिलतां अनिश्चिततां च वर्धयति ।

एतासां आव्हानानां निवारणाय विमानपरिवहन-उद्योगः निरन्तरं नवीनतां अनुकूलनं च कुर्वन् अस्ति । यथा, उन्नतरसदप्रबन्धनप्रणालीं स्वीकृत्य परिवहनदक्षतायां सुधारः, व्ययस्य न्यूनीकरणं च कर्तुं शक्यते । तस्मिन् एव काले वयं अन्यैः परिवहनविधैः सह सहकार्यं सुदृढं करिष्यामः यत् अधिकं सम्पूर्णं व्यापकं रसदजालं निर्मास्यामः |

संक्षेपेण, विमानपरिवहनमालस्य आर्थिकविकासे महत्त्वपूर्णा भूमिका भवति, परन्तु विपण्यमागधान् उत्तमरीत्या पूर्तयितुं आव्हानानां मध्ये निरन्तरं सफलतां विकासं च अन्वेष्टुं आवश्यकम्।